पृष्ठम्:अद्भुतसागरः.djvu/६२४

पुटमेतत् सुपुष्टितम्
६१७
गजाद्भुतावर्त्तः ।

 शिरसा चेन्निपतितो दक्षिणो भ्रंशते यदि ।
 उत्पातदर्शने तस्मिन् मन्त्रिव्यसनमादिशेत् ॥
 विषाणं यदि भ्रंशेत मुखेन पततो भुवि ।
 निर्मित्तात् तस्य नागस्य विद्यात् पार्थिवनाशनम् ॥
 स्वयं निषण्णो मातङ्गः प्राङ्मुखः प्रम्रियेत चेत् ।
 दस्यूनां बहुले पक्षे प्रकोपमभिनिर्दिशेत् ॥
 म्रियते प्रतिसंरुध्य बाले यत्रापरं करम् ।
 शिरो दक्षिणतः कृत्वा कालपक्षे यदा गज़ः ॥
 पुनर्वामेन निपतेत् तेनोत्पातेन निर्दिशेत् ।
 प्रकोपं विषयाणां च तथा राज्ञोऽर्थनाशनम् ॥
 वेगेनालनमाच्छाद्य स्थानानिष्क्रम्य वारणः ।
 उद्भ्राम्य वामेनालोक्य निपतेद्दक्षिणाशिरः ॥
 स हि सव्येन पक्षेण धरण्यां यदि वारणः ।
 अनेनोत्पातजातेन विद्याद्राष्ट्रस्य विद्रवम् ॥
 यदा निर्गम्य नागस्तु धरण्यभिमुखः पतेत् ।
 वारणोऽनावृतस्थाने तदा विद्यान्महद्भयम् ॥
 दन्ती स्थानाचच निर्गम्य शालाभिन्नमुखो यदि ।
 निपतेत् तेन नागानां ग्रामाणामादिशेद्भयम् ॥
 स्नात्वा यदि च निर्वाणो न पीत्वा च जलं गजः ।
 वामपक्षेण निपतेद्दुर्वृष्टिं तेन निर्दिशेत् ॥
 यदाऽभिसारितो नागो म्रियमाणः पतेद्भुवि ।
 तदा तु दुर्भिक्षभयं हस्तिनामभिनिर्दिशेत् ॥
 दिवा मार्गे त्वभिमुखो मुखेन यदि चेत् पतेत् ।