पृष्ठम्:अद्भुतसागरः.djvu/६४२

पुटमेतत् सुपुष्टितम्
६३५
अश्वाद्भुतावर्त्तः ।

शालिहोत्रः ।

 वक्त्रयोर्धनलाभाय कुक्षिरोगोऽथ वोदरे ।
 जघने विक्रमं विद्याद्विनाशो हृदये तथा ॥
 आयासादन्नापनाय प्रोथे पुत्रवधो भवेत् ।
 सृक्किणीचिवुके चैव विज्ञेयः सोमपानदः ॥
 घोणाशफे शस्त्रमृत्युरुपसर्गस्तु पादयोः ।
 केशान्ते धनलाभाय दतोर्दुःखं विनिर्दिशेत् ॥
 गण्डयोर्भक्ष्यलाभाय कटे पुत्रवधाय च ।
 शङ्खे भ्रातृवधं विद्याच्छिद्रभागे तथैव च ॥
 वामकर्णे प्रवासाय क्षेत्रवृद्धिस्तु दक्षिणे ।
 हनुक्त्रयोर्भयाय शटयोः शीर्षभेदनम् ॥
 स्फिग्गुदमूत्रकोशेषु मांसलोरुखुरेषु च ।
 वाहनाशं पुष्पितेषु संग्राममभिनिर्दिशेत् ॥
 अपायं बालमूलेषु सर्वशस्यविनाशनम् ।
 कर्णे श्वेतानि धान्यानि विद्याद्वर्णानुवर्णयोः ॥
 पीतकेषु च संग्रामं बालार्कसदृशेषु च ।
 कृष्णे युद्धं विजानीयाद्यातुश्चापि वधं युधि ।
 तीव्रं भ्रातृवधं विद्याद्दुर्गेषु विषमेषु च ।
 पुष्पेषु पुष्पं याप्यं स्याद्वर्णतोऽन्यतरं भवेत् ॥
 राजा विनश्यते तेन राष्ट्रं चैव विनश्यति ।
 श्वशृगालवायसानामाकृतीनि तु यानि तु ॥
 विवर्णानि च रूक्षाणि विषमाणि भवन्ति चेत् ।
 दुर्मुखानि तु यानि स्युस्तथा पश्चान्मुखानि च ॥