पृष्ठम्:अद्भुतसागरः.djvu/६५६

पुटमेतत् सुपुष्टितम्
६४९
शुनकाद्भुतावर्त्तः ।

पराशरः ।

 किञ्चिद्भक्षयन् परस्य गृहं प्रविशेत् तस्य वृद्धये ।

वसन्तराजः ।

फलं गृहीत्वा सहसा निवासं पक्षो विशन् जल्पति पुत्रलाभम् ।

पराशरः ।

 आर्द्रामिषमादाय विशेच्चान्नपानलाभाय ।

वसन्तराजः ।

लिप्तपूरितचतुष्कविशेषे प्राङ्गणे श्वनिवहो रममाणः ।
सम्पदं प्रवितरत्यतिबह्वीं तत्क्षणं न पुनरर्थकरोऽसौ ॥
उच्चावचे दक्षिणमक्षि लेढि नारीं स्वकीयामथ वाऽधिरूढः ।
शेते गृहस्योपरि जागरूकस्तदा यदाऽम्बु क्षिपति प्रभूतम् ॥
उच्चप्रदेशं भषणोऽधिरुह्य भवत्यभीक्ष्णं रविमीक्षमाणः ।
यदा तदा नाम चिरेण वृष्टिरम्भोदमुक्ता भवति प्रभूता ॥
वर्षासु वृष्टिं सलिलेन मग्नां कुर्वन्ति चक्रभ्रमणं विशेषात् ।
अथो विधुन्वन्ति पिबन्ति तोयं पक्षा यदाऽन्यत्र जलागमाय ॥
निर्गत्य तोयादभिरुह्य पालिं कौलेयकश्चेद्विधुनोति कायम् ।
तन्निश्चितं प्रावृषि वृष्टिमब्द: कृषिबलप्रीतिकरीं करोति ॥
जृम्भां प्रकुर्वन् गगनं विलोक्य यो जागरूकः कुरुतेऽंशुघाते ।
संचाल्य पार्श्वं वृषमम्बुपूरप्लुप्ताक्षिभिः सर्वसमृद्धिशस्याम् ॥
उच्चै रुवद्भिः सह कूटगेहप्रासादसंस्थैः श्वभिरुक्तकाले ।
अत्राल्पवर्षान्नजलप्रदास्ते भवन्ति रोगाग्निगृहप्रणाशाः ॥
गोष्ठे यदा श्वा विधुनोति कायं तद्गोपुरं वाऽपि पुरस्य पीडा ।
शय्यासु शय्यापतिभीतिरुच्चैर्भीतिस्तथाऽन्यस्य गृहस्य मध्ये ॥

वराहसंहितायाम् ।

उच्चैः स्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा ।