पृष्ठम्:अद्भुतसागरः.djvu/६६२

पुटमेतत् सुपुष्टितम्
६५५
शृगालाद्भुतावर्त्तः ।

वराहसंहितायाम् ।

श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः ।
हूहूकृतान्ते परतश्च टाटा-पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥

वसन्तराजश्च ।

हुवा हुवेति प्रथमं ततस्तु टाटेति दीर्घः सुतरां रवो यः ।
स्याज्जम्बुकानां स्वनतां प्रशान्तस्तदन्यशब्दः कथितः प्रदीप्तः ॥
शृगालशब्दो भवने निशायामुच्चाटनार्थं दिशि पश्चिमायाम् ।
प्राच्यां भयायोत्तरतः शिवाय याम्ये विभागे भयनाशनाय ॥
अनर्थहेतुर्गतिशब्दहीनः सदा शृगालः खलु दृश्यमानः ।
शस्तोऽह्निवामागतिरस्यशब्दोवामेऽतिदानो निशियो बहूनाम् ॥
विहाय वामां दिशमन्यदिक्षु शब्दायमाना न शुभाः शृगालाः ।
गत्यारवो ग्रामपुरप्रवेशे शस्तो रवो नो मृगधूर्त्तकानाम् ॥

रामायणेऽरण्यकाण्डे सीताहरणनिमित्तं मारीचवधानन्तरमागच्छतो रामस्य ।

 "क्रूरस्वरो भयकरो गोमायुः पृष्ठतो नदन् ।
 रामस्य पृष्ठतः.............."[१]

वनपर्वणि द्रौपदीहरणनिमित्तम् ।

"तेषां च गोमायुरनल्पघोरो निवर्त्ततां वाममुपेत्य पार्श्वम् ।
प्रत्याहरत् तत् प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च ॥
यथा वदत्येष विहीनयोनिः शालामृगो वाममुपेत्य पार्श्वम् ।
सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य"[२]


  1. वाल्मीकीये उक्तकाण्डे ५७ अ, २-३ श्लो. ।
    तत्र 'क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ।
    स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ॥
    शङ्कयामास गोमायोः स्वरेण परिशङ्कितिः'।
  2. २६९ अ. ७-८ श्लो.।