पृष्ठम्:अद्भुतसागरः.djvu/६६६

पुटमेतत् सुपुष्टितम्
६५९
शृगालाद्भुतावर्त्तः ।

हरिवंशे तु कंशवधनिमित्तम् ।

 "शिवा श्मशानान्निर्गम्य निःश्वासाङ्गारवर्षिणी ।
 उभे सन्ध्ये पुरीं धोगं पर्यति बहु वाशती[१]

वराहसंहितायाम् ।

याहीत्यन्निभयं शास्ति टाटेनि मृतिवेदिका ।
धिग्धिग्दृष्कृतिमाचष्टे...............॥
भिभेति शिवा भयङ्करी xxxxxxxxx सा ।
मृतिबन्धनिवेदिनो xxxxxxxxxx शिवा स्वरे ॥
शान्ता त्ववर्णात् परमारुवन्ती xxxxxx वाद्व्यमाना ।
टेटे च पूर्वं परतश्च येथे तयाः स्वदुष्टिप्रभवं रुतं तत् ॥

पराशरः ।
 दीप्ता वा काकलीस्वरा सद्यः संग्रामिकस्य भयाय आसप्तरात्रान्मरकोनुवन्धिनी च । स्वरुलं वदलं कुर्याद्राजमृत्युम् ।
वसन्तराजः ।

 तरङ्गिणीरोधसि सौम्यरूपात्रीन्पञ्च वा मुञ्चति रौति नादान् ।
 शिवाऽशिवा तां नृपतिस्तदानीं देवीमभिनन्दनीयाम् ॥
 ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुञ्चति फेत्कृतानि ।
 विशून्यतां गच्छति निश्चयेन लोकस्य वा स्यादसुखं प्रभूतम् ॥

पराशरः ।
 शकटमारुह्य वाश्यमानायां विघनाय । खट्वामारुह्य स्त्रीमृत्यवे । देवागारं चैत्यं वाऽमात्यश्रेष्ठविधानाय वर्षं गोहरणं भयं वा विद्यात् । इन्द्रकीलमारुह्य चेद्वर्षाय स्यादनृताववर्षाय ।
मयूरचित्रे तु ।

 प्राकारे नगरे द्वारे राजगेहे चतुष्पथे ।


  1. २३.अ. २९ श्लो ।