पृष्ठम्:अद्भुतसागरः.djvu/६८७

पुटमेतत् सुपुष्टितम्
६८०
अद्भुतसागरे ।
अथ कृष्णपेचिकाद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

प्रभूतपुष्पे परमप्रमोदो व्याधिर्व्यथाऽनर्थ रुजस्तु लाभः ।
अत्यर्थलाभं फलशोभिशाखे वृक्षे भवेत् क्षीरिणि भूमिलाभः ।
स्वस्थानलाभः सुतरौ सुचेष्टे धान्यानि सौख्यानि पुनः सुभूमौ ।
भक्ष्यपूर्णवदनः शुभशब्दो यत्प्रदेशनिरतो विहङ्गमः ॥
सम्पदं प्रवितरत्यतिबह्वीं तां निहन्ति पुनरुत्थितवक्षाः ।

वराहसंहितायाम् ।

 चिरिल्विरिल्विभिः स्वनैः शुभं करोति पिङ्गला ।
 अतोऽपरे तु ये स्वराः प्रदीप्तप्तंज्ञितास्तु ते ॥

वसन्तराजः ।

मध्ये घनाऽथो महती च शाखा शुभाय तस्यां शुभशब्दकारी ।
प्रान्ते च लाभो वदनावलम्बी स्यादन्तरस्यां शुभदो न पिङ्गः ॥
भूरिकोटरयुते परिशुष्के पादपे रटति मोटितशाखे ।
अम्बरे च कुरुते यदि शब्दं मृत्युदस्तदचिरंण पतत्री ॥
उन्मूलिते भूरुहि दुष्टशब्दे नष्टावशेषेऽपि विनश्यतीर्थः ।
प्रलम्बमानः सकलं विनाशमसंशयं शंसति खेचरोऽयम् ॥
अधिष्ठितः कीकसकाष्ठशूलान्यङ्गारवद्भस्मितवामलूरान् ।
शान्तस्वरो वाञ्छितकार्यनाशं दीप्तारवो वक्ति मृतिं विहङ्गः ॥
कण्डूयमानः खग उत्तमाङ्गं पुष्पाप्तयेऽभीप्सितलब्धये च ।
कण्डूयमानोऽक्षि हितेक्षणाय महार्थलाभाय च संप्रदिष्टः ॥
कर्णस्य कण्डूयनतो नराणां गीतेषु वार्त्ताश्रवणे भवेताम् ।
कण्ठस्य कण्ठाभरणाप्तियुक्तिः स्कन्धे करीन्द्रस्य तथैव रोहः ॥