पृष्ठम्:अद्भुतसागरः.djvu/७२२

पुटमेतत् सुपुष्टितम्
७१६
अद्भुतसागरे

अथाषाढिकस्वात्यार्द्रासु चन्द्रयोगे पराशरः ।

 स्वातियुक्ते चन्द्रमसि घनस्निग्धस्तनितविद्युन्मालिभिरम्भोदैर्नभस उत्सादनं सुभिक्षक्षेमाय । तद्वत् सर्ववातप्रादुर्भाव इति । उल्कानिर्घातकम्पोपघातैश्च तद्विपर्ययः ।

वटकणिकाबृहत्संहितयोः ।

 यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
 आषाढशुक्ले निखिलं विचिन्त्य योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥
 वृष्टेह्निभागे प्रथमेऽतिवृष्टिस्तद्वितीये तु सकीटसर्पा ।
 वृष्टिस्तु मध्याऽपरभागवृष्टे निश्छिद्रष्टिर्द्युनिशं प्रवृष्टे ॥

पराशरस्तु ।

 अह्नः प्रथमभागे वर्षे क्षेमम्। द्वितीये शस्यसरीसृपादिवृद्धिः । मध्ये प्रावृट्कालाप्तवर्षणम् । तृतीये व्याधेर्भयम् । अन्येषु सकलाहोरात्रवर्षणं च सर्वप्रावृदसंपत्तये ।

वटकणिकाबृहत्संहितयोः ।

 स्वातौ निशान्ते प्रथमेऽतिवृष्टेसर्वाणि शस्यानि प्रयान्तिवृद्धिम् ।
 भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीये[१] तिलशारदानि ॥

पराशरः ।

 रजन्याः पूर्वभागेऽभिवृष्टे शस्यम् । द्वितीये शिम्बिधान्यानाम् । तृतीये ग्रैष्मसम्पत्तये । चतुर्थभागे सर्वरसस्य विनाशाय ।

वराहसंहितायाम् ।

 सप्तम्यां स्वातियोगे यदि तपति हिमं माघमासान्धकारे
  वायुर्वा चण्डवेगः सजलजलधरो गर्जते वाऽप्यजस्रम् ।
 विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
  विज्ञेया प्रावृडेषा मुदितजनपदा सर्वशस्यैरुपेता ॥


  1. ऽस्ति न शारदानि । इति अ. पु. पा. ।