पृष्ठम्:अद्भुतसागरः.djvu/७२४

पुटमेतत् सुपुष्टितम्
७१८
अद्भुतसागरे

 वज्रादयो वा दात्यूहपुत्राः शकुनयस्तथा ॥
 मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ।
 आकाशे वा प्रवृश्यन्ते प्रकम्पन्ति च पर्वताः ॥
 दृश्यते दिवसे वाऽपि त्वभीक्ष्णं तारका तथा ।
 वर्धनं च विडालानां क्षीरवृक्षे निषेव्यते ॥
 स्खरैर्दीर्घैरुलूकैश्च रसद्भिः सह विग्रहः ।
 सिंहासनानि च्छत्राणि भृङ्गारातपनास्तथा ॥
 कम्पन्त्यकस्माद्भिद्यन्ते संसर्पन्त्यारटन्ति च ।
 राज्ञामघकरं सर्वमेतदुत्पातलक्षणम् ॥
 सन्ध्या सदण्डपरिवेषा रजोऽर्कपरिघादयः ।
 मण्डलानां समूहाश्च दिक्षु भीता रणप्रदाः ॥
 क्रव्यादा वानरा द्वारि विस्फुरन्त्यारटन्ति च ।
 तुण्डैश्च वायसा भूमिं कुट्टयन्तो रटन्ति च ॥
 म्लायते माल्यमत्यर्थं गन्धाः कुणपगन्धिनः ।
 वस्त्रेषु भक्ष्यभोज्यं न भवत्युत्पातलक्षणम् ॥
 क्षौद्रं दधि न पूयं च प्रस्रवन्त्यर्चिता द्रुमाः ।
 सारमेयाः श्मशानेषु भाषन्ते विभवन्ति च ॥
 एतदौत्पातिकं ग्रामे यस्मिन् वा दृश्यते पुरे ।
 तस्मिन् ग्रामे पुरे वाऽपि विद्यादरिभयं महत् ॥
 अश्वत्थोदुम्बरप्ललक्षन्यग्रोधकुसुमोद्भवः ।
 श्वेतलोहितपीतानि कृष्णाणोन्द्रायुधानि च ॥
 एवं वर्णगुणानां च पतनं देववेश्मनाम् ।
 ब्राह्मणक्षत्रियविशां विनाशो राजसंवृतः ॥