पृष्ठम्:अद्भुतसागरः.djvu/८७

पुटमेतत् सुपुष्टितम्
६६
अद्भुतसागरे।

 लोपजीविनश्च । पुनर्वसौ पाण्ड्यभरुकच्छकार्पासाँश्च । पुष्ये गोमन्तसिधुसौवीरकुरुपाञ्चालान् । सार्पेकाशिकलिङ्गसिंहलराजन्यान्। पित्र्ये दण्डकारण्यवासिनः पितृधान्यं च । भाग्येषु भगान् काम्बोजान् सुराष्ट्राधिपतिं च । आर्यम्णे मगधाङ्गयवनान् । हस्ते दशार्णान् । त्वाष्ट्रे मद्रान् कुरुक्षेत्रं च । वायव्ये काश्मीरोशीनरान् वाजिनश्च । विशाखयोर्वृक्षाश्मकान् । मैत्रे काशिकोशलान् । ज्येष्ठायां ज्येष्ठजातीयान् दरदाँश्च । मूले क्षुद्रकमालवयौधेयान् । आप्ये पञ्चनदान् सुवीराधिपतिं च । वैश्वदेवे आर्जुनायनपौण्ड्रशिविमालवान् । श्रवणे शाल्वानानर्त्तकाँश्च । वासवे धनिनः शकारण्यजाँ[१]श्च । वारुणे कैकेयात् जलचराँश्च । आजे अङ्गबङ्गमगधकुकुरान् । आहिर्बुध्ने अश्मकेक्षुक्षुद्रकत्रिगर्त्तान् । पौष्णे वैदेहानर्त्तकसिन्धुसौवीरान् ।
ज्यौतिषपराशरविष्णुधर्मोत्तरयोः ।

 ग्रहोपश्लिष्टे नक्षत्रं ग्रहणं तु यदा भवेत् ।
 तदा पीडा विनिर्देश्या सैनिकानां नृपैः सह ॥

अथ दिक्फलं तत्र पराशरः ।

उदग्दक्षिणप्रत्यक ब्राह्मणक्षत्रिय विट्शूद्रोत्सादनायानुपूर्व्या ।

काश्यपः ।

 सौम्यपार्श्वगते विप्रान् पूर्वस्यां क्षत्रजातयः ।
 वैश्यान् दक्षिणतो राहुर्हन्ति पश्चिमतोऽपरान् ॥

वटकणिकायां तु ।

 उदगादिषु दिक्षु शुभो विप्रादीनां सितादिवर्णघ्नः ।

काश्यपः ।

 पूर्वे सलिलजान्[२] हन्यात् पश्चाद्धन्यात् कृषीवलान् ।
 याम्ये वरगजान् हन्ति सौम्ये गोनाशकृन्मतः ॥


  1. शकानन्त्यजाँच इति ख ।
  2. पूर्वे सलिलघाती स्यादिति क्वचित् पाठः ।