पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे अतोऽवान्तरभेदेन सत्वत्रैविध्यमिष्यते ॥ ५७ ॥ सप्रकारकज्ञानादिबाध्यत्वेनैव तद्विदा । तात्विकं सदधिष्ठानं शुद्धं निर्द्धर्मकं मतं ॥ ५८ ॥ जते चाज्ञातं सदपरं रजतत्यं तदुभयानुगतं चारोपितानारोपित साधारणं रजतत्वं रजतशब्दालम्बनं एवमाकाशादावारोपितैका स त्यता चिदात्मनि चानारोपिताऽपरा तदुभयसाधरणी चान्या व्या घहारिकी सत्यता सत्यशब्दालम्बनमित्यर्थः तदुक्त ' आकाशादौ सत्यता(१)तावदेका प्रत्यङ्मात्रे सत्यता का चिदन्या । सत्संपर्कात्स त्यता तत्र चान्या व्युत्पन्नो ऽयं सत्यशब्दस्तु तत्रेति ' । आरोपिता नारोपितयोरेकसामान्याभाघे प्रवृत्याद्यनुपपत्तेरुक्तत्वादिति स द्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नानारोपितविशेषत्वमपीतेि २भावः ॥ ५७ ॥ ननुःव्यावहारिकप्रातिभासिकयोर्वाध्यत्वाविशेषे भेदः किं नि न्धन इत्यत आह-* प्रकारकज्ञानादीति ) । सप्रकार कनिष्प्रकारकझानबाध्यत्वाभ्यां शुद्धम्रह्मश्रीबाध्यत्वतद्न्यधीबाध्य त्वंायां वा महावाक्याथैजन्यधीबाध्यत्वतदन्यधीबाध्यत्वाऽयां वा संवबाधकधीबाध्यत्वतदन्यश्रीबाध्यत्वाभ्यां वा भदसम्भवोऽस्ती त्यर्थः । शुद्धशब्दन निर्द्धर्मकाधिष्ठानमात्रमेवात्र विवक्षितमित्याह--

  • तात्विक'मिति । निर्द्धर्मक यद्धस्तुगत्या तन्मात्रगोचर

ज्ञानस्य विवक्षितत्वात् निर्द्धर्मकत्वादस्तदुद्धाधुपायत्त्वमात्रं न तु त दुद्धौ विषयत्वमिति भावः ॥ ५८ ॥ ॥ सत्वत्रैविध्योपपत्तिः ॥ .(१) सङचे पश्रौरके १ ष० ।