पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ सव्याख्याद्वैतासिद्धिसिद्धान्तसारे । [२ परिच्छेदे सत्यज्ञानादिवाक्येऽख यद्यप्यस्ति विशेषणं । नाकाङ्काकल्पनं तत्र ब्रह्मव्यक्तिपरत्वतः ॥ २६ ॥ निष्प्रकारकबोधस्याधष्ठानप्रत्ययत्त्वतः । भ्रमादिविनिवृत्या स्यान्मोक्षहेतुत्वमञ्जसा ॥ २७ ॥ एकधवानुद्रष्टव्यामत्यनक-त्ववारणात् । नाऽल्पमप्यन्तरं कुर्यादिति भेदनिषेधनात् ॥ २८ ॥ केवलो निर्गुणश्चेति गुणानां प्रतिषेधनात् । एकमेवाद्वितीयं सदिति द्वैतनिषेधनात् ॥ २९ ॥ ङ्गोत्था(१)पनीयेत्याशङ्कय सत्यादिवाक्ये विशेषणे सत्यपि न तद्रोच राकाङ्काकल्पनं प्रकृष्टप्रकाशश्चन्द्र इत्यत्र विशेषणे सत्यपि कश्चन्द्र इति स्वरूपमात्राकाङ्गदर्शनातू व्यावृत्तिविशेषबोधश्च विशेषणपर त्वाभावेऽपि तद्द्वारकस्वरूपज्ञानमात्रेणैवोपपद्यते इत्यभिप्रेत्याह

  • सत्यज्ञानादीति ?' ॥ २६ ॥ ननु सप्रकारकशानस्यैव मोक्ष

हेतुतया ' ब्रह्मविदाझेोति परं’ ‘य एवं विद्वानमृत इह भवतीति' श्रुत्या ‘यो वेद निहितं गुहाया' मित्युत्तरवाक्येन च मुमुक्षेोः सप्र कारक एव धर्मिज्ञाने साध्ये बुभुन्सोचितेस्याशङ्का निष्प्रकारकज्ञा नस्यैव खरूपेोपलक्षणोपलक्षिताधिष्ठानज्ञानत्वेन भ्रमादिनिवृत्या मो क्षहेतुनाया उपपादितत्वेन तदनुरोधाङ्गह्मविदित्यादेः सप्रकारक ब्रह्मझानपरतायां मानाभावातू य एवं विद्वानित्यस्याप्येवं प्रकारत्वं नार्थः किंत्वेवं प्रकारोपलक्षितत्वमेकधैवेत्याद्यनुसारादित्यभिप्रेत्याह

  • निष्प्रकारकेति ? ॥ २७ ॥ यथोक्त एवार्थे सर्वश्रुतिसामञ्जस्यं

नान्यथेत्याह-* एकधेत्यादि ?’ युग्मेन ॥ २८ ॥ ॥ २९ ॥

( २ ) यथा रक्तः पटोऽस्तीत्यादौ रक्ता न्वयं विना बापद्यार्थसभाप्तिसपभवे ऽपि रक्त