पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे निरुपाधिकमानन्द इष्टरूपत्वमश्रुते ॥ ११ ॥ ज्ञानानन्दापृथत्केऽपि साफल्यं स्यात्पदद्वये । अद्वितीयस्वरूपं स्याद् द्वैताभावोपलक्षितं ।। ४२ ॥ • उभयावधिरहित्यं नित्यत्वं सम्मतं विदां । अविद्यायां तत्कार्ये वा साक्षिचैतन्यबिम्बनं ॥ ४३ ॥ शुढब्रह्मातिरिक्तो यो बुद्ध्युपाधिकतः पृथक् । साक्षी स एव वेदान्ते स्वीकृतः सर्वसाधकः ॥ ४४ ॥ यत्वं उभयावधिरादित्यं नित्यत्वं कालस्याप्याविद्यकत्वेनान्तावभ्रिम स्वातू ध्वैवसस्याध्वसप्रतियोगित्वेण्याद्यावधिमत्वाञ्चाविद्यातत्कार्यान्य तरप्रतिफलितचैतन्यस्यैव साक्षित्वादिति । ननु क्षयं दृयूपस्य ब्रह्मण साक्षाद्रघूत्वरूप साiक्षित्वांमेत्यत आह--' अमावद्यायामात तथा च दृश्यूपस्यापि उपाधिना द्रघृत्वमिति त्रयाणां तात्पर्या थेः ॥ ४१ ॥ ४२ ॥ ४३ ॥ ननु साक्षी जीवकोटिब्रह्मकोटिर्वाः उभयानुगतं चिन्मात्रं वा नाद्यः जीवो बुद्धयुपाधिकोऽणुरिति पत्रे इदमंशावच्छिन्नचिद्धे द्यस्य शुक्तिकरूप्यस्य साक्षिवेद्यत्वायोगाच्चक्रकाद्याएातात् अशानीपा धिकः सर्वगत इति पक्षेऽप्यज्ञानस्यापि साक्ष्यधीनस्सिद्धिकत्वेना न्योन्याश्रयात् । न द्वितीयः ब्रह्मण एव साक्षिवेद्यदुःखादिधीर्न तु जीबस्येति वैपरीत्यापातातू न तृतीय ईश्वरेणेव चिन्मात्रेणापि सं सारिदुःखस्य तद्वतत्वेन अह्णे मुक्तोपवापान इति शङ्कां साक्षिरुपं शद्धेति चैतन्यं साक्षी सुझावप्यबिद्यावृत्तिखीकारस्य प्रागुक्तः नचान्योन्या .श्रयः प्रागेव निरrसात शुद्धस्य साक्षित्वाभावेन मुक्तोपप्वापाता भावादिति तात्पर्यार्थः ॥ ४४ ॥ साक्ष्येकत्वेपि न व्यवहारसङ्कर न्य स्यान् ८८