पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे एतत्सद्यस्य सर्वस्यास्त्यात्माभावेष्यञ्जो विधेः ॥ ६१ ॥ सामानाधिकरण्यं तद्यो वै भमेतिवत्सख्खं । एकविज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ॥ ६२ ॥ न चैक्यं देहदोद्दित्वहेतुकं तत्वमोर्मतं । तदीयं वस्तु त्वमसत्यर्थे नत्वात्माभेद: एतदात्मा यस्य तदैतदा त्म्यमित्यर्थे भावप्रत्ययवैयथ्यपत्तेः ततो वरमर्थान्तराश्रयाणां वि चित्रा हि तद्धितगतिरिति वचनातू “स स्त्रष्टा चैव संहर्ता नियन्त रक्षिता हरिः । तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुरिति स्मृते श्रेति चेन्मैवमित्याह -* स इति ? द्वाभ्यां । अयमर्थः तस्ये दमित्यर्थे ष्यञ्जोऽविधानात प्रयोगादर्शनाञ्च स्वार्थे च सौख्यमि त्यादिप्रयोगदर्शनातू तथा च एतत्सत् आत्मा यस्य सर्वस्य तदेत दात्म तस्य भाव ऐतदात्म्यं सामानाधिकरण्यं तत्स्वार्थिकत्वाद्वा-- भावभविोरभेदोपचाराद्वा यो बै भूमा तत्सुखमितिवत् यत्तु स्मृ तावेतद्यापधकत्वेन ऐतदात्म्योक्तिः सा न युक्ता एकविज्ञानेन सर्व विज्ञानप्रतिद्भाविरोधादिति ॥ ६१ ॥ ६२ ॥ ननु शरीरवाचिनां देवमनुष्यशब्दानां शरीरिपर्यन्तत्वदर्श नात ब्रह्मशरीरभूतजीववाचित्वम्पद्स्य ब्रह्मपर्यंतत्वेन तत्त्वमिति व्यपदेशः शरीरशरीरिभावनिबन्धन: 'यस्यात्मा शरीरमित्यादिश्रुते रिति मुख्यमेवास्मन्मते पदद्वयमिति चेन्मैवमित्याह--“नचेति ? ? अयमर्थ: शारीरिपर्यन्तत्वमिति तलुक्षकत्वं वा तत्राऽपि शाक्तत्वं वा शरीरविषयवृत्यैव तत्प्रतिपादकत्वं वा नाद्यः मुख्यत्वानुपपादनात. न द्वितीय: शरीरवाचिनामित्यसाधारण्येन निर्देशानुपपत्तेः प्रवृ तिनिमित्तमनुष्यत्वादिजातेः शरीरिण्यवृत्तेरुक्तत्वाञ्च, न तृतीय: अ न्यविषयवृत्तेरन्यत्रानुपयोगेन शरीरशरीरिणोरनादिभ्रमसिद्धाभेद् निब्रवन्धनोऽयं प्रयोगो वाच्यः तथा चाश्राप्यभेदनिबन्धन एवायं प्र