पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ २ फरिच्छेदे व्यापकत्वप्रसिद्धश्चे नाणुजींव इति स्थितं ।। ९४ ॥ एषोऽणुरिति वेदान्तो दुर्विज्ञेयात्मतत्परः । विपक्षे च देहव्यापिसुखज्ञानाद्यनुपलम्भापत्तिर्वाधिका ततो नाणु जैव इत्यर्थः ॥ ९४ ।। नन्व ' णुहँष आत्मा यं वा एते सिनीत: पुण्यं च पापं च ‘वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीव: स विज्ञेयः स चानन्त्याय कल्पते’ इति श्रुत्या जीवो ऽणुरिति चेन्मैवमित्याह --

  • पुष इति । व्यापकत्वप्रतिपादकबहुश्रुतिविरोधेन दुर्विशे

जीवो न व्याप्त: उष्क्रान्तिमत्वात क्रियावत्स्वाञ्ध खगशरीरवत्तू विपक्षे हेतूच्छित्यापतिरेव बाधिकेत्याशङ्काह-“उत्क्रान्त्यादिरिति ?” । हेतोरसिद्धेननुमानं तत्र मानं । ननु सोऽस्माच्छरीरादुत्क्र म्यामुं लोकमधिगच्छति अमुष्मादिमं लोकमागच्छतीत्यादिश्रुतिभिः 'तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते ' इत्यादिस्मृतिभिश्च हे तुसिद्धिरित्याशङ्कयाह--* धेय इति । उत्क्रमणादीनां बुद्धि गतानां तदुपहिते श्रुत्या प्रतिपादनातू न तु शुद्धे गत्यादिकमिति भाध: । आत्मनि सुखदु:खाद्यनुभवस्याऽपि बुद्ध्युपाधिकत्वेन तत्सा-- मित्याह--* आत्मनीति ? । ननु * स एतान्ब्रह्म गमयती'त्या - दिश्रुतौ * तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना ' इत्यादिस्मृष्ट तौ च गतेर्मुक्तिसामानाधिकरण्योत्क्तः कथं नात्मगतत्वमिति चेन्मै वमित्याह--* यावदिति ? । अव्यापकस्यैवाव्यापकं प्रत्येव गा मनै ब्रह्मा च व्यापकं तत्प्रतिगमनासम्भवेन गमनपदस्योपाधिकृत भेदराहिल्यपरतया गतिमुक्तिसाभानाधिकरण्याप्रतिपादकत्वाद्याव