पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ अस्यांचीखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशत के सुन्दरैः सीसकाक्षरैरुत्तमेषु पतेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । ३ प्राचीना दुर्लभाश्चाऽमुद्रिता मीमांसावेवदान्तादिदर्शन, व्याकरण, ४ काशिकराजकीयप्रधानसंस्कृतपाठालयाऽध्यापकाः पाण्डता अन्येच शास्त्रदृष्टयो विद्वांसः एतत्परिशोधनादिकार्यकारिणी भवन्ति । भारतवर्षीयै,ह्मदर्शीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै ७ प्रापणव्यय: पृथग् नास्ति । ८ साम्प्रतं मुन्द्यमाणा ग्रन्था:- (१) संस्काररतमाला । गोपीनाथभट्टकृता ( संस्कार: ) २ (२) शब्दकौस्तुभः ! भट्टोजिदीक्षितकृत : (व्याकरणम) १० (१) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरलाकरराख्यया ( मीमांसा ) १० व्याख्यया सांद्दितम् सम्पूणेम् । (४) भाध्योपबृहितं तत्त्वत्रयम् विशिष्टाद्वैतदर्शन प्र.) करणम.श्रीमलोकाचार्यप्रणीतम् । श्रीनाराय एणतीर्थ विरचित भाट्टभाषा प्रकाश सहि तम ! सम्पूर्ण: । (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्ण:(ज्योतिषः) १ (६) भाट्टचिन्तामणि: महामहोपाध्याय ( मीमांसा ) २ श्रीगागाभट्ट विरचितः । तर्कपादः ( (७) न्यायरतमाला-श्रीपार्थसारथिमिश्र ( मीमांसा ) २ (८) ब्रह्मसूत्र भाष्यम्-वादरायण प्रणीत वेदान्त सूत्रस्य यतीन्द्र श्रीमद्धिज्ञा नभिक्षु कृत व्याख्यानम् । सम्पूर्णः । वदान्त