पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षापेक्षयाऽऽगमप्राबल्यम । सर्वाधिष्ठानमेवैकं सत्सर्वत्रान्नूभयते । न वा वेदविरोधेन मात्वं मानान्तरं भजेत ।। ५३ ।। चन्द्रे प्रादेशप्रत्यक्षं यथाऽऽगमविरोधतः । अप्रमाणं तथाऽध्यक्षं भेदप्राहि न मा भवेत् ॥ ५१ ॥ असम्भावितदोषस्यापौरुषेयतया स्वतः । यथा प्रमात्त्वं वेदस्य तथा मानान्तरे न तत ॥ ५५ ॥ वेदानुकूलतर्कोऽपि प्रत्यक्षात्प्रबलो यतः । । ततो न तेन बाधेोस्ति मिथ्यात्वानुमितेरपि ॥ ५६ ॥ मबाधवकं नानुमानागमौ तथेत्याशङ्का चन्द्रतारकादिपरिमाणप्र स्थक्षेऽनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्तेनाऽपि खप्रामाण्य सिद्धार्थमितरराविरोधस्यावश्यमपेक्षणीयत्वादित्यभिप्रेत्याह--* चव द्रेति ?४ । “ न मा भवेत् ”–अप्रमाणं स्यादित्यर्थः ॥ ५४॥ ननु प्रत्यक्षमागमाद्यपेक्षया जात्यैव प्रबलं स्यादित्यतआह असम्भावितेति” । तथा च ‘प्रायल्यमागमस्यैव जात्या तेषु त्रिषुस्मृतमिति' वचनादपि प्रत्युतागमस्यैव सर्धतः प्राबल्यं, प्रत्यक्षे तु न जात्या प्राबल्ये मानमस्तीति भावः ॥५॥ वेदानुकूलतर्कस्या पि प्रत्यक्षात्प्राबल्यं किमुत साक्षाद्वेदस्येत्याह -' वदांते ? । (१) ॥ ५६ ॥ ननूक्तरीत्या प्रत्यक्षस्य प्राबल्याभावेऽपि उपजीव्यत्वेन त ( १ ) ननु प्रत्यचम्यासञ्जातविरीधित्वादुपक्रमन्यायेनैव प्रावख्यमिति चेन्न, यत एकवा कास्थपरस्परसापेचपदत्वनीभयोः साम्य सभ्युपक्रमस्यवेद पदानुरीधेनीपसंहारस्यगर्गादिपद् झौतप्रमाणभावयुत्पेचधा भ्रमविलक्षणत्वनानिषितस्य न्यून भमीऽपीयं शक्तिरितप्राप्तीपदेशपेक्षया प्रबल: स्यात् इति ।