पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनननिदिध्यासनयोः श्रवणाङ्गतोपपतिः । निर्णीतशक्तितात्पर्यवांश्च्छब्दः करणं मतः ॥ ६ ॥ विचारस्याऽपि करणे प्रवेशेनाङ्गिता मता । नाकाङ्क्षादिप्रविष्टं स्यादन्यथा करणे ध्रुवम् ॥ ७ ॥ तस्माद्रष्टव्य इत्यत्र दुशन् साधिान्तः । श्रोतव्य इति साक्षात्स्यादङ्गित्वं श्रवणेऽन्वयात् ॥ ८ ॥ शब्दातिशयहेतुत्वाच्छुवणस्थाङ्गितेष्यते । चित्तातिशयहेतुत्वात्तयोरङ्गत्वमीरितम् ॥ ९ ॥ फलाद्युक्त्यनुसन्धानं चित्तस्यैकाग्यूकारणम् । २०३ निराकाङ्कत्वादिभ्रमनेिरासकत्वमात्रेणोपयोगापत्तावाकाङ्कादिकमपि तात्पर्यग्रहसम्भवान् अन्यथा नानार्थादौ विनिगमनादिकं च न यविपर्ययोत्तरशाब्दधीः तत्र तात्पर्यश्झानस्य हेतुना ग्राह्या संशयवि पर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येवेति ॥ ६ ॥ ७ ॥ फलितमुपसंहर ति–* तस्मादिति ? ॥ ८ ॥ अत्रैव चित्सुखाचार्याभिमतिं दर्शयति --* शब्देति * ! करणीभूतशब्दग्गतातिशयहेतुत्वातू. श्रवणस्य करणत्वेनाङ्गित्वं मन निदिध्यास्तनयोस्तु सहकारिभूतचित्तगतातिशयहेतुत्वात्फलोप

[भः हेतुत्वं दृष्टमस्ति तथाऽपि मननं न चित्तैकाग्रत्यहेतुः युक्तयनुसन्धा लरूपमनस्यायुक्तत्वशङ्कनिवर्तकताया एव इष्टत्वेन चितैकाग्यूहे तुन्चकल्पने सति दृष्टहान्यापतेः मननविधेरपूर्वत्वापाताश्च मतियाँ वद्युक्ततेति स्मृतविरोधाश्चेति तत्राह -* फलादिति ?’ । तादृ