पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ग्रन्थसंख्या १८ ) अद्वैतसिद्धिसिद्धान्तसारः । सारस्वतवंशाम्भोधिशीतकिरणश्रीसद्ानन्दव्यास प्रणीतस्तत्कृतव्याख्यासमलङ्कृतश्च । वाराणसेय सेंट्रलहिन्दूकालेजसम्बन्धिरणवीरसँस्कृतपाठशालायां श्रीगौरीशङ्कर नाम्ना संस्थापितवेदांतशास्राध्यापनपदमलङ्कः बणेन द्राविड श्रीलक्ष्मण शास्त्रिणा परिशोधित: श्रीकाश्याम् विद्याविलास-नान्नियन्क्षालये, हरिदासगुसेन , मुद्रयित्वा प्रकाशितम् १९०३ ख्रिष्टौयाब्दे । १९६० विज्ञक्रमीयाब्दे १