पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( न्दिरे प्रारभत महाभारतकथाः श्रावयितुम । अथैवं व्यतीतेषु कतिचिद्धायनेषु एतजातीयो रामकुमारनामा ब्राह्मणः स्वदेशादत्राऽऽगत्य निर्वत्र्य च तीर्थप्रयुक्त कार्यजातमेतद्ध दनारविन्दान्निःसरन्तीः सुधास्सहचरीः कथाश्विरं श्रृण्वन् स्त्रीय विनयसौशील्यादिगुणगणप्रभावेण व्यासवरमन:प्रमोदमजीजनत्। ततः परं व्याम्पस्तदीयगुणगणगोरवाकृष्टचेतास्तत्पुत्राय धनपाति नाम्ने प्रभूतद्रविणसमर्पणपुरस्सरं खकीयां कन्यां ब्राह्मण विधिना प्रादातू अपाठयञ्ध शास्त्राणि सपरिकरं, यत्प्रसादेन धनपतिबंख्ये ऽधीतयवनभाषामयप्रबन्धस्तत्र परं प्रावीण्यमुपगतोऽनाघ्रात शाख्त्रगन्धांऽाप शास्त्र महापण्डितो बभूव । प्राणैषीञ्च नानाशा स्रीयान्निबन्धानू ये नामाद्य लोके प्रसिद्धास्तदीयवैदुष्यपरिचा १४ ) तिपयेऽस्माभिरुपलब्धात्वते ग्रन्था: ( वेदान्त परिभाषाठीषका ) (माधवीयशङ्करदिग्विजयटीका ) ( व्यासवरप्रणीतशङ्करदिग्वि जयसारटीका शङ्करविजयदुन्दुभि नाम्नी) (श्रीमद्भागवतदशम स्कन्धान्तर्गतरासपञ्चाध्यायीव्याख्यानं ) निवृत्तिपरतयोपवर्णितार्थ विदुषां हृदयङ्गमम् इत्येवमादयः । (३) अथ कदाचित् काशीनिवासकृतसङ्कल्पेन “श्रीमन्तपेशवे' इतिम हाबिरुदशालिनाश्रीमदस्मृतरावमहाराजेन बझुकृत्वः प्रार्थितोऽपि व्या णप्रवचनकुशलेिन परमेश्वरीदत्त व्यासेन जगाम । तदानीं तत्र महाभारतीयद्रोणपर्वकथाप्रसङ्गस्समवर्तत आसीञ्च महाराजसभास्तारपण्डितैः साकं महान् शास्त्रीयविचार कोलाहल: तदा निखिलशास्रष्वतिविचक्षणमतिप्रगल्भवक्तारमेनं निरीक्ष्यातिमात्रं प्रमोदमानमानसस्सबहुमानं मुक्तामालाद्यनेकवि धमहार्हणैरर्हयाञ्चकार । व क्रमेण पौराणिक्षपदमधिष्ठायाश्राव्यस्त नाना

  • शङकरदिग्विजयसारस्तु १८३६ वैकर्मौये वर्षे व्थासवरण समुपमिवड: तद्दाख्या

च धनपतिसूरिणा १८६० बैक्रमौयै वर्षे निरर्मीयत । ( ३ ) अपरीऽप्यासौज्जामाता वासवरस्य परमसौ शास्त्रेषु गातौवप्रवौण: सम जायत किन्तु यवनभाषाभयप्रवन्धेषु कक्षाभ्यासस्ततएव स्रौयं कार्ये निर्वथतिीति शृयते ।