पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ । सध्याख्याद्वैतस्मिाद्धिसिद्धान्तस्नारे । [ १ परिच्छे विषयं व्याप्य तेजस्त्वात्तदाकारं भवत्यपि ॥ ५० ॥ बेद्योपाधिको जीवः सर्वव्यापी मतः कवित । तथाऽन्तःकरणोपाधिः परोिच्छिन्नो मतः कन्नित् ॥५१॥ तत्राद्ये विषयाभासि जीवचैतन्यमिष्यते । द्वितीये ब्रह्मचैतन्यं विशेषोऽयं विविच्यतां ॥ ५२ ॥ जीवस्यानावृतत्वे वाऽवृतत्वेवा मते भवेत् । विषयोपरागार्था वा ऽवरणाभिभवाय वा ॥ ५३ ॥ वन्तिः स्यात्सर्वगत्वेऽस्य प्रतिकर्मव्यवस्थितौ । परिच्छिन्नत्वपक्षे साऽभेदाभिव्यक्तये मता ॥ ५४ . ॥ उपपादनमेतेषां युक्तिभिर्विस्तरेण तु । ज्ञेयमस्मत्कृते प्रत्यक्तत्वचिन्तामणौ स्फुटं ॥ ५५ ॥ अतः सत्यामविद्यायां शत्रभिभवादपि । तूलाज्ञानक्षतेर्वा स्यादेकदेशविनाशतः ॥ ५६ ॥ . पञ्चमप्रकरणे विस्तरेणाभिहितामित्यभिप्रेत्याह-“अविद्योपाधिक" इतेि पञ्चकेन ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४ ॥ तत्र प्रतिकूर्मव्यवस्थाया न का चिदनुपपतिरिति व्यवस्थामाद्द “अविद्यायामिति” । तस्मादविद्यायां सत्यामपि शक्यभिभवाद्धा तूलाशाननाशाद्धाऽवस्थाविशेषप्रच्यावलाद्वा एकदेशनाशाद्धा कट