पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ व्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे भिद्यते हृदयग्रन्थिरित्यादिश्रुतिभिः स्वयं ॥ ९६ ॥ तत्त्वज्ञाननिवत्र्यत्वस्याऽन्यथानुपपत्तिः । मिथ्यात्वं बोधितं तस्य सत्यत्वे न निवत्र्यंता ॥९७॥ मिथ्यात्वेन निवत्र्यत्वं बाधकत्वं प्रमात्वतः । अज्ञानकल्पिते दृश्येऽधिष्ठानज्ञान एव हि ॥ ९८ ॥ अन्यथाऽनन्तनियमकल्पनागौरवं भवेत । स्य कर्माणि तस्मिन्दृष्टे परावरे' इत्यादिश्रुतिबोधितज्ञाननिवत्यै त्वान्यथानुपपत्तिरपि बन्धमिथ्यात्वे प्रमाणं सत्यत्वे ब्रह्मवदनिव त्वापत्तेरित्यभिप्रेत्याह--- * नामरूपादीति द्वाभ्यां॥९६॥ ॥ ९७ ॥ ज्ञाननिवत्र्यत्वाचच्छेदकं सर्वानुगतं मिथ्यात्वमेवाज्ञानक लिपतत्वापरपर्ययमवच्छेदक एवं ज्ञानस्यापि तनिवर्तकत्वे सर्वा नुगतमधिष्ठानप्रमात्वमेव तथा च यत्र ज्ञानस्याधिष्ठानप्रमात्वेन नि वर्तकता तत्र मिथ्यात्वेनैव निवत्र्यतेति नियमः सिद्धयतीत्यभिप्रेत्याह

  • मिथ्यात्वेनेति '। अज्ञानकल्पितत्वादूद्दश्ये प्रपञ्चे मिथ्यात्वे

नैव निवत्त्वं अधिष्ठानक्षाने अधिष्ठानप्रमात्वेनैव धाधकत्वं निव तैकत्वमित्यर्थः ॥ ९८ ॥ एतादृशनियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाध कस्तर्कः तथा हि यन्निष्ठा यदाकारा प्रमारूपान्त:करणवृत्तिरुदेति तन्निष्टं तदाकारमशानं नाशयतीतेि नियमस्य सिद्धत्वादुपादानना शस्य चोपादेयनिवर्तकत्वाच्छुक्तयादिशानेन तत्तदाकाराशाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तररा कल्पनेन लाधवमनुकूलस्तकॉऽस्मत्पक्षे अज्ञानोपार्देयत्वं व रजता- " दीनामन्वयव्यतिरेकसिमग्रे ह्यास्यति एवं स्यिते' कृत्यस्यापि प्रप