पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे बुद्यवच्छेदतः स्मर्तृ न वैरूप्यं तयोर्भवेत् ॥ ८० ॥ स्थूलः स्यामिति प्रवृत्तिरुपपद्यते । वत्स्प्त्यै सुप्तौ हेत्वात्मना तस्य स्थितः सर्वोपपातितः ॥ ८१ ॥ चिन्मात्राज्जायते सर्वमहङ्कारसुखं जगत्। भवविरोधः अन्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यं स्मृतिसं स्कारानुभवानामेकाश्रयाणामेत्र कार्यकारणभावातू योऽहमन्वभूर्व सोऽहं स्मरामीति प्रत्यभिज्ञानाचेत्याशङ्का परिहरति-“अविद्येति '। अविद्यावच्छिन्ने एवान्तःकरणावछेदान्नानयोरनुभवितृस्मन्नेवैरू . प्यमित्यर्थः ॥ ८० ॥ नन्वेवं सुषुप्तावहमर्थाभावे अहं स्यामितीच्छया सुषुः निदुःखः प्त्यर्थ प्रवृत्ययोगादिति चेत्रेत्याह-* स्थूलः स्यामिति ?” । कृशोऽहंस्थूलो भवामीति चत्प्रवृत्युपपत्तेः न च तत्र काश्यदिनिष्कृ ष्टस्य शरीरस्यैव स्थौल्याधिकरणनया विवेकिनामुद्देश्यत्वमितिवा च्यम् । प्रकृतेप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्देशविषयत्वात् । ननु योऽहं सुप्तः सोऽहं जागर्मियोऽहं पूर्वेद्युरकार्ष सोऽहमद्य करोमीति प्र त्यभिज्ञानुपपत्तिः भद्ात्कृतहान्यादिदोषापात्तारत्याशङ्क अहमर्थस्य परिहरति-- ** सुप्ताविति ?' । तस्याहङ्कारस्याविद्यात्मना स्थि तस्य सर्वव्यवहारसिद्धिरित्यर्थः ॥ ८१ ॥ अविद्योपहिताश्चैतन्याद् हङ्कारीीदसीष्टरित्युक्त -“ ?’ पूर्वं तद्विवृणोति चिन्मात्रादिति