पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ' सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे अवेिद्यायां तदध्यस्ते कार्येऽध्यासेऽखिले मतं । मानलक्षणसद्भावादनिर्वाच्यत्वमेव हि ॥ ९३ ॥ सतः सति विभिन्नत्वे भिन्नत्वेऽप्यसतः सति । तथा सदसद्भिन्न-त्वमनिर्वाच्यत्वलक्षणं ।। ९४ ।। सत्वास-त्वाख्यधर्माभ्यां विचारं सहते न यत् । तथैव सदसत्वेन तदेवास्त्वस्य लक्षणं ॥ ९५ ॥ स-त्वावच्छिन्नभेदस्य सन्नेति प्रत्यये ध्रुवं । सद्वैलक्षण्यमेवास्ति सिद्धान्ते हि प्रयोजकं ॥ ९६ ॥ नैकत्रोभयभिन्नत्वं व्याहृतं चेति सांप्रतं । अतात्विक-त्वस्वीकाराद्यन्निषेधसमुच्चये ॥ ९७ ।। । मनिर्वाच्यत्वसिद्धिः लक्षणप्रमाणयोरभावादित्याशङ्क लक्षणप्रभा णसावान्नेत्याह--*अविद्यायामिति ' ॥ ९३ ॥ सद्मविलक्षणत्व सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वं सत्वासत्वायां बि चारासहत्वे सति सदसत्वेन विचारासहत्वं वा प्रतिपन्नापाधौ बाध्यत्वं वा इत्यादिलक्षण निरवद्यत्वसम्भवादित्याह--* सत इति ' द्वाभ्यां ॥ ९४ ॥ ९५ ॥ ननु सतोऽपि सदन्तरविलक्षण त्वात्सिद्धसाधनं स्यादिति नेत्याह-* सत्त्वेति ?) । न हि सति सदन्तरभेदेऽपि सन्नेति प्रतीतिरतो न सिद्धसाधनमित्यर्थः ॥ ९ ॥ एवं च सत्त्वरहितत्वे सति असत्वरहितत्वे सति सदसत्वरहित त्वमपि साधु निषेधसमुश्धयस्यातात्विकत्वाङ्गीकाराश्न व्याहतिरि त्याह--* नैकत्रेति ? .॥ ९७ ॥ तर्हि सवादिवैलक्षण्योक्तिः क