पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १३४ )
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 राजा--कुतोऽयं रात्रोषघातः ।
 विदूषकः-कुदी किल सअं अच्छी आउलीकरिअ अस्सु- ऊरणं पुच्छंसि { { कुतः किल स्वयमव्याकुलीवून्याश्रुका पृच्छसि ?
 राजा-न खल्ववगच्छामि ।
 विदूषकः-भां वअम्स, जं वंदस्र खुजलीलं विडम्बेदि तं किं के अतणो पद्मवेण,रों एवंअस्स [ भो वयस्य यदेतसः कुञ्जील विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवंगस्ट }


मत्थ५ । बाङ्कात्रेणेतेि हस्तक्षेषण्मासाभयमुक्तम् । कुतः करु स्त्रयमक्ष्याङलीकृत्यष्ठकणं पृच्छति । कुतः पृच्छसीति संबन्नः । अलग :छमि भन्ने | चढेन वृक्षविशेषः कुञ्जीत विइम्य सुरत तकमभनः प्रभावश समयेन ! किंभति प्रश्ने । । मनु परमताक्षेपे { नदीवेगस्य } प्रभावेणेत्यनुषज्यते । ५ नन्विति पर


अॅननांगितहसीयम् भयो। अथlहुन!ः : ‘‘नाद*प्रधानश्रृंगाररस्रकंनरमन्ये रमा यथा- रथं “ ला: इति । अत्र ;म्यम् । • वhङ्गमञ्चद्रथभषयकरदिकमीभैः । अन्नन्द्रय श्रयीवं आय विद्वद्भिरने !! “ अयं त्रिविधः वाचिकनैपथ्यक्षि’कभेझत यत्र दमनं यायं मदस वन्चिकः स्मृ: । त्रेिपथुन निक्षेप ख्यािभरण व।सयां । यः यः नेषराज हाम्य इति निर्णीयते बुधैः । विटाभिनयस्नं यद्दानमत्र लेभ्यते । स्वभावद् तु कण्ठसहास्यश्रांगिको भवेत् ! " अत्रायं पुनरभि पंचभेद " म्मिनहसितमुपहसिनं विहम्तिमपहसितमनिमितमिति उन्नजममवनमाधमभेदाः शवस्य ।। ८ मतहसनं यgनां मध्यानां विहमिपहसिते च । अधुक्षानामपट्टमितं तभातिहसितं स विग्रह = । ' " प्रकृते विकृतवेधदर्शनादांगिकहस्यं स्फुटमेव । सममिन मित्यादि । गनोपयतः अंगरेकान्यं कुतः कस्माज्जात इति शेषः । अत्र तस्मिन मिस्यनेन विसे आम नाथस्य पेरुमुखात्विकगुण उक्तः । तदुक्तम्-.‘* ग्रप्रभस्येव गंभरा गतिधीरं च दर्शनम् । सस्मितं वचनं चैव स विलास इतरतः ॥ ” इति । पोषगुणः कथ्यन्ते-** शोभा यिलाभौ माधुर्यं गभर्नेि स्थैर्यतेजसी । ललितौदार्यं. मियाँ राज्ञः पैौव गुणाः ॥ ९ न खत्विति । खङ जिज्ञासायाम् । भो इति सहप


१ सस्मितनित्यधिक कं० पु• । ३ उद ऽत ) इ० पा० ।