पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १६८ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 राजा-( सप्रणामम् ) गच्छतां पुरो सवंतौ । अहमप्यनुपद नगत एव ।
 उभौ–विजयस्खे ( इति निष्फान्त )
 राजा-माढव्य, अप्यस्ति शकुन्तलादर्शने कुतूहलम् ।
 विदूषकः---पढमं सपरिवहं आसि । दाणिं रक्खसवृत्तन्तेण विन्दूवि णावसेसिदो। [ प्रथमं सपरिवाहमासीत् । इदानीं राक्षस- वृत्तान्न बिन्दुरपि नावशेषितः ॥
 राजा--मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
 विदूएवः--एम रक्खराब रखिदो हिल | { एप राक्षसाद् क्षितोऽस्मि |

( प्रविश्य )

 दौवारिक--सेन रधो भट्टिण विजअष्पत्थाणं अवेक्खदि । एस उण णअरादो दैवीणं आणत्तिहरओ करभक्षो आअदो । [ सलो रथे भर्तुर्विजयप्रस्थानमपेक्षते । एप पुनर्नगराद्देवीनामाज्ञ प्तिहरः करभक आगतः ॥


दित्यनेन पूर्वार्ध प्रतिहेतुत्वास्काव्यलिङ्गमपि । अनुपदं भवत्पदन्यासं च्क्ष्यीकृत्य । अनन्तरमेवेत्यर्थः । ८ पादन्यासे पादमुद्रा सुप्तिङन्ते पदं भवेत् ? इति क्षीरस्वामी । प्रथमं सपरिवाहमासीत् । जलनिर्गमः नमारीवाची परिवाहशब्दोऽल्पस्य वृक्षक्रो निर्गमनसंबन्धेनाधिक्यं रूक्ष यति । यधिकं भवते तान्निर्गच्छति । ध्रप्रतिवन्धः फलम् । तदेवाह इदानीं राक्षसवृत्तान्तेन विन्दुरपि नावशेषितः । अत्रापि विन्दुशब्दो ऽल्पस्य रक्षकः । एप राक्षसाद्रक्षितोऽस्मि । सजे थो भतुर्विजयप्र


सयां रूपष्प्रत्ययः । स्वयीत्यनेन आपन्नपरित्राणं कर्तुं वदन्यः कोऽपि नास्तीति व्यज्यते । पढममित्यादि । प्रथमं स्त्रया तद्वीपादिवर्णनसमये । सपरिवाहं तथा तटाकस्य जलातिशये सस्युत्कूलप्रवाहता तद्वत्तद्दर्शननिमित्तकतृहृलस्यापीति ग्रावत् । बिन्दुरपि बिन्दुमात्रमपि । ‘* विन्डुर्ना पद्मके ज्ञातर्यक्षरात्रयवे लत्रे । ” इति हलायुधः ।


१ राजन् इयवि० ई० पू० १ २ जयतु भE ( जयतु भर्ती ) इत्यधि० के० पु• ।

३ उवदोि ( उपस्थितः ) इ० पा० ।।