पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १७० )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


 राजा-सत्यमाकुलीभूतऽस्मि ।

कृत्ययोर्भिन्नदेशत्वाद्वैधीभवाते से मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्रोतोवहो यथा ।। १७ ।।

( विचिन्त्य ) सखेत्वमम्बैया पुत्र इति प्रतिष्ठहीतः । अतो भव नितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं ममवेध तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति ।
 विदुषकः-णं क्खु गं रखभरुों राणास । न खङ स रक्षोभीरुकं गणय ?
 राजा-( सास्मतम् ) कथमेतद्भवत संभाव्यते ।
 विदूषकः-जंह राआणुएण निव्वें तह गच्छथामें । [ यथ। राजानुजेन गन्तव्यं तथा गच्छामि ।


हस्यप्रतीतिः स्फुटनं । उ ते च ‘ विदूषकस्य हैरयं तु मायके हायक रण| १ इतं । तलक्षणम्- ’ भाषणकृतिवेपाणां यि।विकारतः । यादेश्च. पश्स्थानामेषामनुशृतेरिति । विवसलेतस सः ' इति ? एतस्थायी हैं। इसति ज्ञेयम् । कृत्ययोति । कार्ययोर्मनस वेषभ वनं नामैकसपणेंबसनम् । उपमाने तु मारीद्वयगमनम् । उभे भिन्ने अपि समानधर्मार्थमतिशसेक्यैकत्वेनाध्यवसिते । पुरोऽग्रे शैले प्रतिहतमव रोधं प्राप्तं स्रोतोवहो नराः स्त्रोत इव | अन्यदल्पं स्रोतः शैलवरुद्धं तिष्ठेदैवत संबन्धिपदोपादानम् । तत्रापि नद्यादिपदाभावेन यद्विशिष्टस्थ प्रहृv तेन महानदीवं ध्वनितम् । वृत्त्यनुप्रसच्छेकानुप्रासयः संसृष्टिः । उपमा च } न खटु भां रक्षोक्षीरुकं गणय की भवति वायि । यथः राज


वापृथिव्योर्मध्ये लिहूनि तद्वत्वमपि कृथयोर्मध्ये तिनेत्यर्थः । तेन द्वथभषिं न करोव्र्युमिनि भावः । सयभित्यादि । सत्यं तत्वतः “ सत्यं शपथतत्वयोः ' इत्यमरः । आफुली भूतोऽस्मि कस्टुषीभूतचित्सोऽरिम ॥ ऋत्ययोरिति । कृत्ययोः कर्तुं योग्ययोः अनेन ह्यो रप्यवश्यं कर्तव्यता सूचिता । पुरः शैले प्रतिहतं प्रतिरुद्धे योनौवहाः नद्यः तत्संयधिं नौन


१ अलं परिहासेन इत्य• क० पु• २ स्त्रोतोवहं इ० प० १ ३ अम्बाभिः ई० पू०

}

४ स इ० पा० } ५ व्यग्रता इ० पा० । ६ निवेद्य इ० पा० । ४ मा ( सा ) इ० पा० ।

८ भौ महात्राह्मण इत्य० व० पु० १ ९ तेण हि ( तेन हि ) इत्य० ० पू० ।

१० ग्रभिस्सं ( गमिष्यामि ) इ० पू० ।