पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २१३ )
टीकाद्वयसहितम्।


 उभे--णिव्वुद ह्य । [ निर्र्वृत्ते स्वः ]

 प्रियंवदा -( सदृष्टिक्षेपम् ) अणसुए, जह एसो इदोदिण्ण दिट्टौ उस्सुओ मिअपोदञो मादरं अण्णेसदि ! एहि । संजोएम णं ( इत्युभे प्रस्थिते ) [ अनसूये, यथैष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् ]

 शकुन्तला - हला, असरणए ह्यि । अण्णदरा वो आअच्छदु । { हला, अशरणास्मि । अन्यतरा युवयोरागच्छतु ]

 उभे-पुहवीए जो सरणं सो तुइ समीवे वट्ट ई । (इति निष्क्रान्ते ) [पृथिव्या यः शरणं स तव समीपे वर्तते ।


यस्याः सोर्वी मही । मुदं प्रीतिं राति ददातीति मुद्रम् । मुद्रं च तद्वसनं च मुद्रवसनम् । तेन सह वर्तमानेति सखीविशेषणम् । ‘ वसनं छादनेऽ शुके ' इति विश्वः । इयं लोकातिक्रान्तसौन्दर्यागणितगुणगणाभिरामा त्रिजगल्ललामभूता । तुल्ययोगितोभयोः प्रकृतत्वात् अनया च पृथिव्या अनयाद्युत्सारणेन स्वास्थ्यमिवास्या बन्धुवियोगदुःखापाकरणेनानन्दयुक्त या सैभाग्यातिशयो व्यज्यते । अथ च पृथिव्यास्तदूष्येण सापत्न्याना- वादस्या अपि तदभावः । सति सापत्न्ये पृथिवीभवत्सस्योरेव परस्परं तदिति च व्यज्यते । रूपक्रानुप्रासौ । निर्वृत्ते सुखिते स्वः। ' सख्यौ- सहर्षं स्वागतम् ’ इत्यादिनैतदन्तेन प्रगयणं नामाङ्गसुपक्षिप्तम् । तल्लक्षणं तु-' उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः ’ इति । यथैष इतोदत्तदृष्टिरुत्सुक्रों मृगपोतको मातरमन्विष्यति गीयते । एहि। संयोजयाव एनम् । निर्गमनव्याजवचनामिदम् । अशरणास्मि । एकाकिन्यस्मीत्यर्थः । अन्यनरा वां युवयोरागच्छतु । पृथिव्या यः शरणं रक्षकः स तव समीपे


वंशत्य प्रतिष्टाकारणें । आखुघृतमित्यादिवदौपचारिकोऽयं प्रयोग: । भे ममेत्यनेन स्वव्यतिरिक्त अन्ये राजानः स्वप्रयोजनार्थं यत्किञ्चित्कृत्वा पश्चादन्यथा आचरंति चेत्स्वय न तथेति भावः । कुलस्यैत्यनेन भोगार्थमेषा न परिगृह्यते किंतु शकुन्तलामेव पट्टमहिषीं कृत्वा तज्जनितपुत्रस्यैव साम्राज्यमपीति भावः । समुद्ररशना चोर्वीत्यनेन स्वस्य निष्कंटकं साम्राज्यं सूच्यते । तेन राज्यविषये कृतकृत्यता सूच्यते । इतःपरं शकुन्तलया सह खस्य भौगसमय इति भावः । युययोः सखी चेयनेन धर्मप्रजार्थमेव


१ पञ्चमुओं ( पर्युत्सुके ) इति क्र० पु० पा० ।