पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २१४ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-कहं गदाओ एव । [ कथं गते एव }

 राज--अलमावेगेन । नन्वयंमाराधयिता जनस्तव समीपे वर्तते ।

किं शीतलैः क्लमविनोदिभिरार्दवाता-
न्संचारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥ २२ ॥


वर्तते । कथं गते एव । आवेगन संभ्रमेण । आकुरअलत्वेनेत्यर्थ । किं शीतलैरिति । नलिनं पद्मं विद्यते यस्याः सा नलिनी तस्या दुलानिकलिनीपलशानि तान्येन तालवृन्तनेि व्यजनानि तैः । नलिनीपदेन सौरन्ध्यं सूचितम् । अतएव न विसिनीत्यादि । बहुवचनेन प्रतिक्षणं भिन्नस्ग्रोपादीयमानतया दत्तविशेषणद्वयेन योग्यता सूचिता ! एकस्य बहुकालं स्थितस्य तद्योग्यत्वाभावात् । ' व्यजनं तालवृन्तकम् ' इत्यमरः | आदिवाताञ्शीतलतरवातान् । आर्द्रत्वेन शैत्यं लक्ष्यते । तदतिशयः फलम् । सम्यङ्मन्दं मन्दं रचयामि करोमि, न तूच्चैः। किंमिति प्रश्ने । कीदृशैः । शीतलैः शीतलस्पर्शैः । यानि स्वयं शीतलानि तज्जन्यो वायुः सुतरां शीतल इत्यार्द्रपदार्थस्य हेतुत्वेन योज्यम् । पुनः कीदृशैः ? कुमं विशेषेण


परिणीयत इत्यर्थः । अलमित्यादि । आवेगेन कानर्तेण संभमौ मास्त्वित्यर्थः । तयोगेमन संभोगर्प्प्पकार्थे प्रत्यनुकूलमिति भावः । ताभ्यां कर्तव्यनहमेवत्र करोमति मता तदेवाह्व-नन्विति संवोधने आराधिता उपचारकर्ता । अनेन स्वस्य कामसूत्रज्ञानप्रकटितम् ! तदुक्तं कामसूत्रकारैः "श्रध्दया वामुष्कान्ता कन्याभावनश्चित्ता । परचिन्तां सनुद्वेगं सद्यो श्रेष्ठं च गच्छति ।।" इति । आराधिता तव इत्येन्नाहं त्वमपि द्वायेवात्र कोऽप्यन्यो नास्मीति वितिकप्रदेशता सृव्यते । तेन च विविधक्रीडया निःशंकनिरर्गलप्रवृत्तिः कर्तुं योग्येति सूच्यते । आराधनप्रकामद् - किं शीतलैरित्यादि । शीतलैः अलसंपर्काच्छैत्यजनकैः अनेन निकट एव वापां विध । तत्र गत्वा नूतनलिनीपत्राण्यानीयोपचारं करिष्यामीति द्योत्यते । अत एवोक्तं शीतलैरिति। जलसन्निध्यमपि संभोगान्ते गण्डूप्रक्षःउनकर्मण्यनुकूलमिति भावः ।क्लमयितेदिभिः परिश्रमविनोदिभिः । अनेन पूर्वं तपशमनार्थं रात्री-यां स्तनादौ च्न्धुन्णन्ृगालंशंरादिकं समर्पितं तत्सर्वं शुष्कं जातमिदानीं तत्परिलाज्यमिति ध्योत्यते । अत उक्तं क्लमवि।


१ अलमलम् इति क्र० पु० पा०} २ अयं इति नास्ति क्र० पु !