पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २१५ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला –ण माणणीएसु अत्ताणं अवराहइस्सं । ( इत्युत्थाय गन्तुमिच्छति ) { न माननीयेष्यात्मानमपराधेयिष्ये ॥

 राजा --सुन्दरि, अनिर्वाणो दिवसः। इयं च ते शरीरावस्था ।

  उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
  कथमातपे गमिष्यसि परिबाधापेलवैरडैः ॥ २३ ॥

( इति बलादेनां निवर्तयति)


शनम् ’ इति । न माननीयेष्वात्मानमपराधायेिप्ये। सुन्दरीति । एतादृग्वस्यामपि सौन्दर्यस्य परित्यागो नास्तीति भावः ।अनिर्वाणोऽपरिणतः । उत्सृज्येति । परितो वाधा पीडा यस्याः सा । ‘ पीदा बाधा व्यथा ' इत्यमरः । पेलवैः कोमलैरङ्गैरुपलक्षित । इदं परिबाधेत्यत्रार्थहेतुत्वेन योज्यम् । अथवा शब्दहेतुत्वेनैत्र योज्यम् । पेलवैरङ्गैर्हेतुभिरिति । कुसुमशयनमुत्सृज्य नलिनीदलकल्पितं स्तनावरणमुमृज्येत्यनेन तापातिशयों द्योत्यते । अत आतपे धर्मं कथं गमिष्यसि । स्वस्थोऽपि वस्त्रावरणादि हित्वातपे गन्सुमसमर्थस्त्वं तु स्वभावतः सुकुमाराङ्गा तत्रापि पीडायुक्ता


दित्यादिना प्रबंधेनोक्तो वेद्धव्यः । चरणावित्यनेन पादसंवाहने शनै: शनैर्जघनस्पर्शकरणेच्छा द्योत्यते । पद्मताम्रमित्यनेन मदनकलाप्रयोगसमये मिथ्यावाह्यकोपाद्यदि चरणाभ्यां प्रहृरेत्म तदपि स्वस्य सुकरमिति ज्ञाप्यते । संवाहयामीति वर्तमानव्यपदेशेन पादसंवाहनार्थं तत्प्रतिबंधकवस्त्रमोक्षणारंभः सूच्यते । अनेन स्लोकेन नायिकानुरागर्थे नायकक्रियमाणोपचारः सूचितः । तदुक्तं भावप्रकाशे " उपचारो यथा सत्त्वं स्त्रीणानत्योऽपि हर्षदः । नहानप्यन्वया युक्तो नैव तुष्टिकरो भवेत् ।। वासोंऽगरागाभरणमाप्यशय्यारानादिषु । यत्र यत्र स्पृहा तद्वद्देशकालानुकूलतः ।। अत्यादरेण संस्कार उपचार इतीरितः॥" इति । ण माणणीएत्वित्यादि । माननीयेषु गुरुजनेषु आत्मानं स्वं नापराधयिष्यामीत्यनेनकादयपारांमत्या स्वातंव्यं न करिष्यामीत्यर्थः । अपरनिर्वाण: निर्वाणरहितः अप्रशांतताप इत्यर्थः । दिवस इत्यनेन वैिविधक्रीदायाः आसायंकालमवकाशः सूच्यते । समवस्था अवस्थायां समवस्थेति प्रयुज्यते । उत्सृज्येति । अंगैरित्युपलक्षणे तृतीया । कथं गमिप्यरीत्वाक्षेपे कुसुमशयनगुत्सृज्येत्यनेन मद्विप्रलंभजनिनज्वरोपशमनार्थं कुसुमुमशयनादिकं कल्पितं मव्वागतेऽपि कथं मामुपेक्षम इयर्थः । गमिष्यातीत्येकवचनेन यदि त्वं मामुपेक्ष्य गमिष्यसि तर्हि तदा बलाद्रृहीत्वापि प्रकृतकार्ये


१ अपराधयिष्यामि इति क्व० पु० पा० । २ अपरिनिर्वाणोऽयं इति क्र० पु० पा०। ३ समवस्था इति क्व० पू० पा० । ४ पेशलैः इति क्व० पु० पा० ।