पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२० )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


( नेपथ्ये )

 चक्ववाकहुए, आमन्तेहि सह अरं । उवट्टिआ रअणी । [ चक्रशकवधूः आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ]

 शकुन्तला--( ससंभ्रमम् ।) पोरव ! असंसअं मम सरीरवुत्तन्तोवलम्भस्म अज्जा गोदमी इदो एव्व आअच्छदि । जाव विंडवन्तरिदो होहि । [ पौरव, असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । यावद्विटपान्तरितो भव ]

 राजा--तथा । ( इत्यात्मानमावृत्य तिष्ठति )


लज्जदिकृते वस्त्रापसरणे ॥ सुखान्तर्निहितप्राणसाध्येषु विनिगूहितः । रोपेप्ययाश्च नारीणां वाञ्छति वल्लभे ।। ’ इति । अनेन मुग्धाव्यवहरोऽप्युक्तः । ' मुग्धा नववयःक्रमा रती वामा ' इति । चक्रवाकवधूः आमन्त्रयस्वापृच्छस्व सहचरम् उपस्थिता रजनी । इयमप्रस्तुतप्रशंसा | तेन शकुन्तले प्रियमापृच्छस्वेति प्रकृतो गम्योऽर्थः । अतएव ' शकुन्तला --ससंभ्रमम् ' इत्यादि । अनेन द्वितीयं पताकास्थानकमुक्तम् । तल्लक्षणं दशरूपके- ' प्रस्तुनागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम् ? पताकास्थानवत्तुल्यं संविधानविशेषणम् । ’ इति वृत्तिकारेण व्याख्यातमन्योक्तिसमासोक्तिभेदादिति । तत्रान्योक्येदम् । समासोक्त्याग्रिमसंधौ भविष्यति । अन्योक्तिरक्षणं तूद्भटे- ' असमानविशेषणमपि यत्र समाने निवृत्तनुपमेयम् । उक्तेन गम्यते परमुपमानेनेति सान्योक्तिः ।। ’ इति । एषां स्थानमप्युक्तं मातृगुप्ताचार्यैः-' मुखे प्रतिमुखे गर्भे विमर्शे च चतुर्ष्वपि । भेदाः संधिषु कर्तव्याः पताकास्थानकस्य तु ॥ ' इति ! ससंभ्रमं सभयम् | पौरव, असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । ' उपलम्भस्त्वनुभवः ' इत्यमरः । यावद्विटपान्तरितो भव । इदं व्याज-


नेपथ्य इत्यादि । इदं सन्तोवचनं गतम्यागच्छति दुष्यन्तं मुंचेति समामसोत्तयडंकारेण व्यज्यते । चक्रावाकवधूके इत्यनेन प्रच्छन्नकामुकानुरक्तकाभिनीसंबोधनं क्रियते । रजनीशब्देन प्रारब्धकर्मप्रत्यूह उक्तः । अत्र नर्मंस्पंदो नाम कैशिकीनृत्यंगमुक्तम् । यदाह " नर्मस्पंदः सुखारंभां भयनि नवसंगमे " इति । अत्र विरहखेदखिन्नायाः शकुन्त-


१ कर्णं दत्त्वा इत्याधिकं क्व० पु० । ३ राअ ( स्वयम् ) इत्याधिकं क्व० पु० ।

३ ता (तस्मात् ) इति क्व० पु० पाठः। ४ स्थितः इतिं क्व० पु० पाठः । ।