पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २ )

श्रीनिवासाचार्येणादृतानि व्याख्यातानि । तान्येव तत्र तत्र टिप्पणीरूपेण स्थापितानि ।

प्रथमं चाध्ययनायकादिपात्रनिरूपणं प्रत्यङ्गतकथांशसूचपत्रे पद्य नामकारादिक्रमेण सूचीपत्रं च संयोजितम् ।

अत्र च नाटकस्य दुवघतया दापाणां मनुजमात्रसाधारणत्वान्मम प्रयासस्याभिनयस्वाद्वा यद्यरस्खलितं ळक्षयेयुः सुधियस्तान्निवेदनेन मां कृता थीकुर्वन्वाित ।

गुणान्वेषिणां परिचारकस्य
श्रीकृष्णसात्मज-गंगाविष्णोः