पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ५]
( २८७ )
टीकाद्वयसहितम्।


 विदूषकः-जं भद्रे आणवेदि । ( उत्थाय ) भो वअस्स, गही दस ताप परकीएहिं हृत्थेहिं सिझण्डए तडीझमाणस्स अच्छीराए बीदराअस्स विअ णत्थि दाणिं मे सोक्खो । [ यद्यानाज्ञापयति । भो वयस्य, गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताडमान स्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ]
 राजा-गच्छ। नागरिकह्या संज्ञापयैनाम् ।
 विदूषकः-ण जाणे का गई । ( इति निष्क्रान्तः ) [ न जाने का गातेः |
 राजा-{ आमगतम् ) किं नु खङ गीतार्थमाकण्यैष्टजनविरहा हतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा ।


मतमन्तरेणौपालम्भमुपाकृतोऽस्मि ’ इति पाठः । सुवोध एव । यद्भवाना- ज्ञापयति | गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके काकपक्षके । कोऽ त्यै । ताड्यमानस्य । तया शिखण्डके गृहीतस्त्येति योज्यम् । अप्सरसा वीतरागस्येव नास्तदानों मोक्ष मोचनं कैवल्यं च । अप्सरसा गृहीतस्य वीतरागस्येति योज्यम् ? श्लेषोपमा । नागरिकवृत्त्येते त्रिपताक्रस्य मध्य मातर्जनीभ्यां वक्राभ्यामधोमुखं कम्पिताभ्यामित्यर्थः । का गतिः । राज- वचनमनुकुंचनीयामति भावः । ’ गीतमार्कण्य ' इते पाठः । गीतार्थमा कथं " इति पाठे गीतं चार्थे चेति गोतार्थमाकर्यं श्रुत्वा ज्ञात्वेति व्याख्ये यम् । इष्टजनाविरहादृत इति शापप्रभावाद्वस्तुतस्तस्मादेव बलवधिकम् ।


नैकधा । अन्यस्मिन्नेत्र पंतनादिह भृशः स उच्यते । " इति । अत्र मधुकरवृत्तांतरूपं वाच्यार्थ पारत्यज्य राज्ञा स्वहृत्तांतविचारः कृत इति भृशः । किंच नालका नाम वयंगमुक्तम् । तद्भक्षणं “ सेपहासनिगूढार्थप्रहेलिका नालिका " इति । तदित्यादि । वसुमतीमंतरेण मदुपालंभमत्रगतोऽस्मीत्यनेन भ्रमरोपालंभव्याजात् समनंतरगम्यमान- शकुन्तलावृत्तांतं स्मृतव्रतो दुष्यन्तस्योपालंभः कचिना कृतः । तमजानन् दुष्यन्तौऽस्य । अभिधाया अन्यथाभिप्रायमकल्पयदिति ज्ञातथ्यम् । निपुणं सनडम् । नागारिकवृत्या नागरिकः प्रवीणः प्रौढांगनासंभाषणकुशल इति यावत् । तस्य वृत्तेिः वलेकिवैचित्र्येण वह्निजीवनचातुरी । संज्ञापय आवेदय । कि नु खल्वित्यादि । किं नु खल्विति हेतुजिज्ञा सायाम् । एवंविधार्थम्। उक“कम् । इष्टजनविरहादृते प्रियजनविश्लेपं विना वलव्


१ अज्झराहं ( अप्सरोभिः ) इति क० पु० पाठः ।

३ गीतमेवंविधार्थ इति क० पु० पाठः ।