पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २९० )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


( ततः प्रविशति कंचुकी )

कंचुकी-अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
 आचार इत्यवहितेन मया हीता
  या वेत्रयष्टिरवरोधहेषु राज्ञः।
 काले गते बहुतिथे मम सैव जाता
  प्रस्थानविक्लवगतेरवलम्बनार्था ॥ ३ ॥


मित इति शङ्कां व्यपनेतुमाह -- तासामनादित्वं चाशिषो नित्यत्वात् ? सूत्रम् । तासां वासनानमनादित्वम् । न विद्यत आदिर्यस्य तस्य भाव स्तत्त्वम् । आसामादिर्नास्तीत्यर्थः । कुत इत्याह--आशिषो नित्यत्वात् । येयमाशोर्महामोहरूपा सदैव सुखसाधना मे भूयाच्छर्मा()कदाचन तैव योगो भूदितेि यः संकल्पविशेषो वासनानां कारणं तस्य नित्यत्वादनादि त्वमित्यर्थ इति । अबोधपूर्वं स्मरतीति शब्दशक्तिमूलो विरोधाभास व्यङ्गः । भ्याम्यति युसुयत्सु[ इति ] नूनननेति छेकवृत्तिश्रुत्यनुप्रासाः । वसन्ततिलका वृत्तम् । औत्सुक्यलक्षणं सुधाकरे- कालाक्षमत्वमौ क्यामेष्टवस्तुवियोगतः । तद्दर्शनाद्रम्यवस्तुदिदृक्षादैश्च ’ इति । नन्वनौत्सु क्यलक्षणस्य भावस्य शब्दवाच्यत्वं दोष इति चेन्न । अत्र म तथा विभावादेरौत्सुक्यप्रतीतेर्यथा पुनरौत्सुक्यग्रहणात् । एतदभिप्रायेणैव न दोषः “ स्वपदेनोक्तवापि संचारिणः क्वचित् ’ इत्युक्तम् । क्वचित् भावस्थितानि रे इते पाठः । सोऽपि सांप्रदायिक एव । पर्याकुल इति विरहित्वादेव । सत्यपि शापे स्थायेिन्या रतेरविच्छेदार्थमेतादृगुक्तिः । एवमग्रेऽपि ज्ञेयम् । अन्यथा मध्ये विच्छेदान्महान्रसदोषः स्यात् । तत इति । स्वकार्यवशात्सूचनाभकृत्वैव कञ्चुकिनः प्रवेशः । कञ्चुकिरुक्षणं । मातृप्तचयैरुक्तम्-- ये नित्यं सत्यसंपन्नाः कामदोषावेवर्जिताः । ज्ञानविज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥ ' इति । ईदृशमिति वृद्धावस्था । आचार इति । अवहितेन


भवति । कंचुकी सौविदल्लाः । “ विदुषां संस्कृतभाषा मंत्रिकंचुकिनामपि ' इति वचनात् संस्कृतभाषा प्रयुक्का । निश्वस्येति । निभ्यासबाहुल्यं तु कंचुकी थस्य स्कूबस्था बस्तुस्वरूपज्ञानाग्निर्वेदे वर्तते । तदेवाह--अहो इत्यादि । अहो आश्चर्ये । ईडशीम- नुभूतवक्ष्यमाणामवस्थां दशाभेदं प्रतिपन्नोऽस्मि संप्राप्तो भवसि । आचा इति ।


१ / निश्वस्य ) इत्याधिकं क० पु० १२ अवलंबनार्थम् इति क० पु० पाठः ।