पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३१८ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-होदु । जइ परमत्थतो परिपारेिग्गहसंकिण तुए एब्बे वनं पउत्तं ता आहिण्णाणेण इमिणा तुह आईकं अवणइस्सं । [ भवतु । यदि परमार्थतः परपरिग्रहशकिना त्वयैवं वसुं प्रवृत्तुं तभिज्ञानेनानेन तवाशंकामपनेष्यामि ]
 राजा-उदारः कल्पः ।
 शकुन्तला–( मुद्रास्थानं परामृश्य ) हदें । अंगुलीअअसुण्णा में अंयुी । ( इतेि सविषादं गैौतमीमवेक्षते ) [ हा धिया । अंगुली यकशून्या मैंऽशुलिः ॥
 गौतमी-थूणं दे सकावदारभन्तरे सचीतिस्थसलिलं बन्द- माणए पब्भी अंगुलीअमी । [ नूनं ते शक्रावताराभ्यन्तरे शुची तीर्थसलिलं वन्दमानायाः प्रभ्रष्टमंगुलीयकम् ।
 राजा- ( सस्मितम् ) इदं तत्प्रत्युत्पन्नमति वैणमिति यदुच्यते।


मिमं जनं मछुक्षणं पातयितुं च पतितं कर्तुं किमीहसे चेष्टसे । त्वं विहा गमनेनैव पतितासीति णिचा ध्वन्यते | कूलंकषा तटसंघर्षणी सिन्धुर्नदी प्रसन्नमम्भो यथा कछुषयाति तप्ततुं च पातयति तद्वदित्युपमा । अत्र भिनेअपि गुणक्रिये अतिशयोक्याभेदेनाध्यवसिते । अत्रोपमेये प्रकृत मन्तर्वर्तिविशेषणमस्येवेत्युपमाने कूटंकषेति विशेषणम् । पूर्वार्धे गुणक्रि ययोः समुच्चयः ‘दोषप्रसंख्यापनयादपवादर स्तु स स्मृतः ’ इति । भवतु पूर्यताम् । अनेन दोषप्रख्यापनेनेत्यर्थः। यादिं परमार्थतः परपरिग्रहशांहून स्वयैवं वचनं प्रवृत्तम् । ता तर्लभिज्ञानेन मुद्रिकारूपचेद्धेन तवाशङ्कमपने ध्यामि । उदारः कल्पो मुख्यो न्यायः।‘ कल्पः स्यात्प्रत्यये न्याये ’ इति विश्वः । महान्विश्वसो वा । हा धिङ् । अंगुलीयकन्या मेंऽगुलिः । नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं घन्मानायाः प्रभ्रष्टमंगुलीयकम् । प्रत्युत्पन्नमति त्रैणं स्त्रीसमूह इतेि यज्जगाति प्रसिद्धं तदिदं पार्डिश्यमा


कूलंकषेवेत्यादि । कूलंकषा उकूलप्रवाहा मर्यादालंधिनीति यावत् । उदारः कपः उन्नतः प्रकारः । संदेहापनयनक्षम इत्यर्थः । त्रैणं व्रजातिः । प्रत्युत्पन्नमतिः प्रत्युत्पन्न तात्कालिका मतिर्यस्य तत्तथोकम् । यदुच्यते लोकैरिति शेषः तद्ययनुभवात्


१ संदेहें इति च० पु० पाठः । २ हृदि हद्धि ( हा धिङ् हा धिक्) इति क० पु• पाठः। । ३ तुह हत्था ( तव हस्तात् ) इत्यधिकं क० पु० ।