पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १९ )
टीकाद्वयसहितम्।


वेषग्रहणं च नामाहमर्याभिनयः । तस्यापि रस उपयोगात् । तदुक्तं मातृ . गुप्ताचयैः-`रसास्तु त्रिविधा वाचिकनेपथ्यस्वभावजाः ॥ रसानुरूपैरा ल्पैः श्लोकैर्वाक्यैः पदैस्तथा । नानालंकारसंयुक्तैर्वाचिको रस उच्यते । कर्मरूपवयोजातिदेशकालानुवातीिभः । माल्यभूषणवस्रायैनेपथ्यरस उच्यते ॥ रूपय्वनलावण्यस्थैर्यवैद्यादिभेर्गुणैः | रसः स्वाभाविक क्षेयः स च नाव्ये प्रशस्यते ॥ ९ इतेि तत्र मधीचेषस्वरूपं च नायलोचने- सितो नीलश्च पीतश्च चतुर्थी रक्त एव च । एते स्वभावजा वर्णा येः कार्यं मङ्गवर्तनम् । संयोगजाः पुनश्चान्य उपवर्णा भवन्ति हि । सित नीयसमयोगास्कपोत इति संज्ञितः ॥ इत्यादिना । ‘राजानश्चायग• र्भाभा गौराः श्यामास्तथैव च । ये चापि सुखिनो मय गौराः कार्यास्तु ते बुधैः ॥" इत्यादिना च । ‘शुद्धो विचित्रो भाटेनद्विविधो वेष उच्यते । देवाभिगमने चैव मङ्गळे नियमास्थिते । वेषस्तत्र भवेच्छुद्धो ये चान्ये प्रयता नराः ॥ देवदानवयक्षाणां गन्धवैरगरक्षसाम् | नृपाणां कामुकानां च चित्रो वेषो विधीयते ॥ उन्मत्तानां प्रमत्तानामध्यगानां तथैव च । व्यसनोपहतानां च भलिनो वेष इष्यते ।' इत्यादिना च । ‘अमा त्यकंचुकिश्रेष्ठिविदूषकपुरोधसाम् । वेष्टनाबद्धपट्टाने प्रतिपाणि कार येत् ॥' इत्यादिना च बहुना ग्रन्थसंदर्भणोक्तम् । अस्माभिस्तु ग्रन्थगौरव


नमो भीमप्रस्तावनोचितासितवदनमल्यानुलेपनमुक्ताभयभरणऽिधारणम्- नेपथ्यः स्थालंकारे रंगज्याय नपुंसकम् ।’” इति मेदिनी । यद्वा यचनिकान्तधृवागनर्दिः ताव साकल्ये । नेपथ्यविधानं सर्वमित्यर्थः । न यक्षदत्तवच सFछल्येऽवधं मने . वधारणं ।’’ इयमरः 1 अवसितं समाप्तं यदि चेत् अत्रायं यदिशब्दः सिद्वथै साध्यार्थी वाचक: तथा चंपुरामायणे १ उच्चैर्गतिर्जगति सिध्यति धर्मतयेत् ’ इत्यादि उन्नतग- तिलैर्मतः सिद्धयेवेषदिग्धे संदिग्धमयोगः । तद्वदत्राप्यसंदिग्धै संदिग्धप्रयोगः । अन्यथा येनेपथ्यविधानमवक्षितं चेदागच्छ न चेन्मागच्छेत्यथों लभ्यते । तथा च सति सभ्यनूक्ष—प्रतिपालनमुद्रंजकतया रसपोषणं न भवति । तस्मादसंदिग्धार्यवचिन्त्यमेव यदि शब्दस्य बनुरस्रम् । नेपथ्यविधानम् सर्वमवसितमेवेत्यर्थः । यद्यवधारणे ऽत्यर्थः इति केशवः । इतः रे आगम्यताम् । आमंत्रणषप्त झाले ह्ययं लोट् . । तत्र प्रवेशकालः प्राप्त इत्यर्थः । सभस्तं सनं जातं खलु सर्वे तिमीलयामि नाघ्रिमृगच्छेअभिप्रायः । यद्वा संदिग्घार्थयदिशब्देन नान्वंतरं शनै रंगं प्रविशामौत्युकवत्या भत्र सम्यगा गतमिति विपरीतच्क्षणया तद्विस्मृतं किमित्युपहाखग’ संबोय यतीने सूच्यतेखभ्याः सर्वे मिलित्वा नाट्यदर्शनोन्मुखाः च प्रवेशं समीक्ष्य प्रतिपालयंतीति भावः। न रंगस्थले स्वंकर्णेयं सर्वे शोकपल्यूजादि रंगमंगल विहिनमित्यपि श्यते । तेन विलंपे । न