पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३४१ )
टीकाद्वयसहितम्।


रीरभूदा मे सउन्दला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वह्मि । ( समन्तादलोक्य ) किं णु क्खु उदुच्छवे वि णिरुच्छवारम्भं विअ राअउलं दीसइ । अत्थि मे विहवो पणिधाणेण सव्व परिण्णादुं । किंदु सहीए आदरो मए माणइदव्वो । होदु । इमाणं एव्व उज्जाणपालिआणं तिरखरिणीपडिच्छण्णा पस्सवत्तिणी सविअ उवलहिस्सं । ( इति नाट्येनावतीर्य स्थिता ) [ निर्वर्तितं मया । पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति । सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूत्सवेऽपि नेिरुत्सवरम्भामिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्कारिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये ।]


तत्र गङ्गायामप्सरस्तीर्थं नाम तीर्थमस्ति । तत्र यात्वसज्जनस्नानकालमेकैकस्मिन्दिवस एकैकयाप्सरसा संनिहितया स्थातव्यमिति नियमः । तस्मिन्दिने सानुमत्या तत्कार्यं कृतमित्यर्थः। सांप्रतमस्य राजर्षेरुदन्तं वार्ताम् ? ‘वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ? इयमरः । प्रत्यक्षीकरिष्यामि | मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूसवारम्भेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः सामर्थ्यं प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या मे मेनकाया आदरो मया मानयितव्यः | भवतु | अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्नान्तर्धानविद्यया, पारच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । नाट्येनेति गङ्गावतरणेन । तल्लक्षणं तु--अंत्रेरुत्क्षेपनिक्षेपावनुप्रोन्नतसन्नता (?) । ‘ भजेतां विपताकौ चेदेवमेव शिरस्तदा । गङ्गावतरणम् ’ इति । ' णिव्वट्टिदम् ' इत्याद्येतदन्तेन सानुमत्यात्मश्लाघायाः कृतत्वाद्विचलनं नामांगमुपक्षिप्तम् । तल्लक्षणं दशरूपके --'विकत्थना


धीवरप्रसंगः । इति प्रवेशकः । उत्सवकालेऽपि हर्षोत्पादकसमयेऽपि । तदुक्तं ‘‘ उत्सूते


१ उच्छवकाले चि ( उत्सवकालेऽपि ) इति ई० पू० पाठः । २ एदं ( एतत् ) इत्यधिकं क्व० पु० । ३ दाव ( तावत् ) इति इ० पु० पाठः ।