पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३४९ )
टीकाद्वयसहितम्।


 उभे--णत्थि संदेहो । महापहाओ राएसी।[नास्ति संदेहः महाप्रभावो राजर्षिः ]


कारणस्योक्तेः कार्यस्य परागादेर्निषेधान्मालाविशेषोक्तिः । नन्वत्र विरोधवाचकापिशब्दश्रवणाविरोधाभास एवास्त्विति चेन्न । ‘कर्पूर इव दग्धोऽपि शक्तिमान्यो जने [ जने ]। हरतापि तन्तुं यस्य शंभुना न हृतं बलम् ॥ ’ इयादै सत्यप्यपिशब्दे विशेषोक्तेर्दर्शनात् । उक्तं च राजानकरुचकेन--‘कार्याभवेनेहोपान्तत्वाद्वलपताकारणसत्ताया एव बाध्यमानत्वं न तु तया कार्याभावस्येत्यन्योन्यबाधानुप्राणिताद्विरोधालंकाराद्वेदः' इति । ननु दग्धत्वस्य शक्तिमत्वं शक्तिमत्वस्य विषयं परित्यज्यैवोत्सर्गस्य दग्धवं तनुहरणत्वस्य बलहरवं तस्य तनुहरणत्वमित्यन्योन्यबाधकत्वं प्रतीयत एवेति चेत्सत्यम् । तर्हि यथा विरोधे तथापि भिन्नविषयत्वेनासंगतेन विरोधाभासत्वमेवं कारणभावे कारणाभावे कार्यसत्त्वे तत्र च सति तदभाव इत्येवंरूपविषयद्वयपरित्यागेनैव तस्य विषय इति ज्ञेयम् । अपवादविषयं परित्यज्यैवोपसर्गस्य प्रवृत्तेः । दृश्यते चैतद्व्यतिरिक्तविषयतैवास्य ‘जडयति च तापं च कुरुते’ ‘विशालैरपि भूरिशालैः‘कुपतिमपि कलत्रवल्लभम्’ इत्यादाविति सर्वं निरवद्यम् । स्वभावोक्तिश्च । चकितो भीतः स्मरोऽपि तूणार्धकृष्टं तूणीरादर्धनिष्कासितं शरं संहरतीति शङ्क इत्युत्प्रेक्षायम् । अत्र भीतत्वं शरसंहरणमुभयमुत्प्रेक्ष्यम् । कामस्य प्रसूनशरत्वाद्वसन्तपुष्पाणामसकलोत्पन्नत्वादियमुत्प्रेक्षा । अस्यां च पूर्ववाक्यत्रयं हेतुत्वेन योज्यम् । काव्यलिङ्गम् । स्थित्येति कुरकोरेति रेपुंरोपीति छेकश्रुतिवृत्त्यनुप्रासाः । शार्दूलविक्रीडितं वृत्तम् । नास्ति संदेहः । महाप्रभावो राजर्षिः । तयोः स्त्रीत्वाद्यथाश्रुतग्राहितया नायकप्रभावाति-


प्रतिक्षिपति । वर्तमानव्यपदेशेन यद्यपि विविधमदनविकारजनकवसंतपरिपोषदशायामपि दुष्यन्तप्रतिषिद्धवसन्तोत्सवेन वलाभावान्मदं मदं संहरतीति व्यज्यते । शङ्के दुष्यन्तस्यामानुपप्रभावतयैतत्सर्वं भवतीति तर्कयामि । ( व्याख्यानान्तरं ) चिरनिर्गतापीत्यनेन चूतकलिकाया अचिराद्विकासो नास्तीति लभ्यते । यत्कुरबकं सन्नद्धमपि विकासोन्मुखमपि शिशिरे शिशिरर्तौ गतेऽपि रुतं कूजितं स्खलितं गद्गदितं पंचमस्वरशून्यं निर्गतमित्यर्थः शरं संहरति प्रतिक्षिपति सर्वेषां मदनविकारः


१ सानुमती इति क० पु० पाठः । ३ एथ ( अत्र ) इत्यधिकं इ० पु० । ३ ङ ( खJ ) इत्यधिकं क० पु० ।