पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३७१ )
टीकाद्वयसहितम्।


( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता )

 चतुरिका–इअं चित्तगदा भट्टिणी ।( इतेि चित्रफलकं दर्शयति ) [ इयं चित्रगता भट्टिनी ]

 विदूषकः-साहु वअस्सं, महुरावत्टथाणदंसणिज्जो भावाणुप्पवेसो| खलदि विअ मे दिठ्ठी णिण्णुण्णअप्पदेसेसु। [साधु वयस्य, मधुराव स्थानदर्शनीयो भवनुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ]

 सानुमती --अम्मो एसा राएसिणो णिउणदा । जाणे सही अग्गदो मे वट्टदि त्ति । [ अहो एपा राजर्षेर्निपुणता । जाने सख्य ग्रतो मे वर्तत इति ]

 राजा --

यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥ १४ ॥


नायिकापराधगृहीतं तदेव त्यागे कारणं दृष्टचरमिति । अनेन चित्रफल- कहस्तायाश्चतुरिकायाः सूचनम् । सूचिताया एवापटीक्षेपेण प्रवेशोऽति थित्वरासूचनाय । अपटी जवनिका । ‘अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी’ इति हलायुधः । 'इयं चित्रगता भट्टिनी ' इत्य नेन यद्राज्ञा पुनर्दर्शनं याचितं तदनया भङ्ग्या कविना संपादितम् । अत एव पश्वात् 'चित्रफलकं दर्शयति ’ इत्युक्ति: । साधु वयस्येति भिन्नं वाक्यम् । मधुरं सुन्दरं यदवस्थानमाकृतिस्तया दर्शनीयो हृद्यो भावस्या नुप्रवेशोऽभ्यन्तरीकरणम् । सुन्दराकारतया भावाविर्भावो रम्यतर इत्यर्थः। स्खलतीव दृष्टिर्निम्नोन्नतप्रदेशेषु । अनेन मधुराकृतित्वमेवोक्तम् । यथा प्रत्यक्षदृष्टायामाकृतौ निम्नोन्नतेषु दृष्टिः स्खलतेि तथा चित्रेऽपीति मह दालेख्यकौशलमिति भावः । किं बहुना सत्यानुप्रवेशं कथालावण्यं कौतूहलं मे जनयति । एतदेवानुसंधायाह? सानुमती-अहो इति । अहो आश्चर्ये । एषा राजर्षेर्निपुणता । अहं जाने सखी शकुन्तलाग्रतो मे वर्तत इति | जाने इति संबन्धः ? यदिति । चित्रे यद्यत्साधु


धिया मामेव ग्रहीष्यतीति पलायनचिन्ता व्यज्यते । यद्यादिद्यादि । यद्यदित्यनेन


१ पटाक्षेपेण इति क्व० पु० पाठः । २ साहु ( साधु ) इत्यधिकं क्व• पु० । ३ वट्टिआ ( वर्तिका ) इत्यधिकं क्व० पु• ।