पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३८९ )
टीकाद्वयसहितम्।


 चतुरिका–( ससंभ्रममवलोक्य ) ममस्ससदु भट्टा । [ ममाश्व- सितु भर्ता ]

 सानुमती-~हद्धि हद्धि। सदि क्खु दीवे ववधाणदोसेण एसो अन्धआरदोसं अणुहोदि ।अहं दाणिं एव्वं णिव्वुदं करेमि । अहवा सुदं मए सउन्दलं समस्सासअन्तीए महेन्दजणणीए मुहादो जण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्सन्ति जह अइरेण धम्मपदिणिं भट्टा अहिणन्दिस्सदि त्ति । ता ण जुत्तं कालं


इतेि कारणान्नूनमुत्प्रेक्षे । प्रसूतिविकलेन पुत्ररहितेन मया प्रासिक्तं दत्तमु दकं धौतमश्रु येन तच्च तच्छेषं च तादृक्पितरः पिबन्ति । काव्यलिङ्गी- त्प्रेक्षानुप्रासाः । वसन्ततिलकं वृत्तम् । ' राजा--दीर्घमुष्णं च निःश्वस्य ' इत्यादिनैतदन्तेन छलने नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ' आत्माव सादनं यत्तु छलनं तदुदाहृतम् ' इतेि । ' राजा--संरोपिते ' इत्यादिना 'मोहमुपगतः ' इत्यन्तेन मूर्छना नाम कामदशोक्ता । समाश्वसितु


रस्य स्मर्यमाणत्वेन न विरोधः । तथाहि स्थायिलक्षणं सजातीयविजातीयभावान्तरै रतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी भवति । चथा बृहत्कथायां नरवादृनदत्तन्य मदनमंजुकायामनुरागस्तदवान्तरानुरागैरतिरस्कृतस्थायी यथा मालतीमाधर्वाये स्मशानाङ्के महामांसविक्रये बिभत्सेन मालत्यनुरागस्यातिरस्कृततया प्रस्तुतश्रृंगारपरिपोषणम् । अथवा यथा शृंगारबीभत्सयोर्विरोधस्तथा श्रृंगारकरुण्येर्न भवति । तथा हि चित्तस्य विकाससंभवयोः श्रृंगारहास्ययोर्वीस्तरप्रभवयोर्वीराद्भ्तयोः क्षोभोद्भुवोः रौद्रभयानकयोर्विक्षेपजन्ययोर्वीभत्सकरुणयोरनन्यं सुहृत्त्वम्। तथा श्रृंगारबीभत्सयोर्हास्य करुणयोर्वीरभयानकयोः रौद्राद्भुतयोवैरित्वं भवति । यथा रघुवंशे इंदुमतीविनाशादजस्य । यथा च कुमारसंभवे स्मरविनाशाद्रतेः । “ अयं सरशनोत्कर्षि ” इयादौ तु पूर्वानुगत श्रृंगारस्मरणेन श्रृंगारकरुणयोर्न विरोधः । भेजस्तु श्र्ंगारप्रकाशे परिवहगालिनमेकमेव श्रृंगाररसं प्रत्यपादयत् । " वट्यक्षवचः सदृशी हास्यादिषु हास्यमुन्नयन् रसताम् ॥ रममेकमह राजा श्रृंगारं रसिकभावश्रंगगतम् ॥ " वटे वटे यक्षस्तिष्टनीत्यनिप्रमाणानु- पेतत्वात् तथा तद्वचो हास्यं भवति । तद्वद्रास्यभयानकप्रभृतिषु रसप्रतिपादनं सहनीय- मेवेति प्रतिपादयन् भोजो रसिकजनभावश्र्ंगप्राप्तेरन्वर्थनामानं श्रृंगारमेकमेव रसं प्रत्य-


१ अवलंब्य इति क्व० पु० पाठः । २ समस्ससदु समस्ससटु ( ममाश्वसिनु समाश्व सितु ) इति क्व० पु० पाठः । विज्जंतम्मि वि ( विद्यमानेऽपि ) इतेि क्व० पु० पाठः । ४ णं ( एनं ) इत्यधिकं क्व० पु० । ५ पञ्जुस्सुआ ( पर्युन्मुकाः ) इति क्व० पु० पाठः ६ ताजुत्तं एदं ( तस्माद्युत्तामेनं ) इति क्व० पु० पाठः ।