पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३९१ )
टीकाद्वयसहितम्।


( प्रविश्य )

प्रतीहारी-( ससंभ्रमम् ) परित्तोअदु देवो संसअगदं

वअस्सम् [ परित्रायतां देवः संशयगतं वयस्यम्]

राजा--केनात्तगन्धो माणवकः ।
प्रतीहारी-अदिष्टरूवेण केण वि सत्तेण अदिक्कमिअ

मेहृप्पडिच्छन्दस्स पासादस्स अग्गभूमिं आरोविदो [ अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रनिच्छन्दस्य प्रासादस्याग्रभूमिमा रोपितः ]

राजा--( उत्थाय तावत् । ममापि सत्वैरभिभूयन्ते)

गृहा: । अथवा ।

अहन्यहन्यात्मन एव ताव-
ज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रचाती-
त्यशेषतो वेदितुमस्ति शक्तिः ॥ २६ ॥

इत्यमरः ।माढव्यस्येव विदूषकस्येव | परित्रायतां देवः संशयगतं जीवनमरणसंशयं प्राप्तं वयस्यं विदूषकम् । अनेन भयनामकं संध्यंतराङ्गमुपक्षिप्तम् । तल्लक्षणं तु --~भयं त्वाकस्मिकस्त्रासः ’ इति । आत्तगंधोऽभिभूतः । ‘ आत्तगंधोऽभिभूतः स्यात्' इत्यमरः । माणवको विदूषकः । अदृष्टरूपेण केनचित्त्सत्वेन जंतुनातिक्रम्य मेघप्रतिच्छंदनाम्नः प्रासादस्याग्रभूमिमारोपितः । सत्त्वेनातिक्रम्येति यदुक्तं तन्निषेधे मा तावदिति भिन्नं वाक्यम् | ममाप्यतिधार्मिकस्य यथाशास्त्र प्रजापरिपालकस्य नानायज्ञादिकतुर्गृहाः सत्त्वैरभिभूयंत इति प्रश्नकाकुः । अथवेत्याक्षेपे । अहनीति । अहन्यहनि प्रतिदिनमात्मनः


प्रति वध्योऽहमित्यापन्नक्रोशः । " अब्रह्मण्यमवध्योक्तौ " इत्यमरः ममापीत्यनेनत्मनो निर्दोषता गम्यते । अथवेत्यादि । अहनीति । आत्मन एव स्वस्यैव प्रमादस्खलितं प्रमादेनानवधानतया प्राप्तं स्खलितं दुराचरणम् । तावत्खाकल्येन ज्ञातुं न


१ परित्ताअदु परित्ताअदु देवो जेणकेणअ कंठे गहीदं ( परित्रायतां परित्रायतां देवः येनकेनापि कंठे गृहीतं ) इति क्व• पु• पाठः । २ आप्तकंठः इति क्व० पु• पाठः । ३ देव इत्यधिकं क्व • पु } ¥ अक्कमिअ ( आक्रम्य ) इति क्व० पु० पाठः ।