पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३९२ )
[ षष्टः)
अभिज्ञानशाकुन्तलम् ।


( नेपथ्ये )

भो वअस्म, आवेह अविहा [ भो वयस्य, अविहा अविहा |
राजा--( गतिभेदेन परिक्रामन् ) सखे, न भेतव्यं न भेतव्यम् ।

(नेपथ्ये )

( पुनस्तदेव पठित्वा ) कहं ण भाइस्सं / एस मं को वि पंच

वणदसिरोहरं उच्छं विअ तेिर्णभद्रं करेदि [ कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिभुमेिव त्रिभङ्गं करोति ]

राजा-( सदृष्टिक्षेपम् ) धनुस्तावत् ।

( प्रविश्य शाङ्गहस्ता )

यवनी-भट्टा, एदं हत्थावाबसहिदं सरासरौ [ मर्तः, एतद्ध

स्तावापसहितं शरासनम् ।

(राजा सशरं धनुरादत्ते )


प्रमादस्खलितमनवधानेन विपरीतकरणं ज्ञातुं तावदादौ न शक्यम् । एवकारव्यवच्छेद्यमाह-प्रजास्विति । प्रजासु मध्ये को जनः केन पथा प्रयतीत्यशेषतो वेदितुं ज्ञातुमात्मनः शक्तिर्नास्तीतेि संबंधः (१) ज्ञातुं वेदितुमिस्यर्थालंकारः। छेकवृत्यनुप्रासौ । त्रयोदश्युपजातिर्द्विोपेंद्रव ब्रयोः ! भो वयस्य, अविहेतेि खेदे निपातः । अविहाविहनिर्वेदे ? इत्युक्तेः । गतिभेदेन । क्रोषोद्धतगत्येत्यर्थः । कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनताशरोधरामिडमिव त्रिभङ्गं त्रिखण्डं करोति । एतद्ध


शक्यम् । प्रजासु जनेषु । तेन पंथा असता सता व मार्गेण कः प्रयाति संचरत अशे यतः साकल्येन वैदितुं ज्ञातुं शकिः सामथ्र्युम् । अविधेत्याक्रोशे । गतिभेदेन गत्यन्तरेण


१ अविध अविध इति क्वे० पु• पाठः । २ अलभवं ( अत्रभवन् ) इत्यधिकं क० पू० ३ पञ्चायणद ( पञ्चदवनत ) इति क० पु• पाठः । ४ तिक्ख ( तीक्ष्ण ) इति क० यु० पाठः ।