पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ६]
( ३९३ )
टीकाद्वयसहितम्।


(नेपथ्ये )

एष त्वयभिनवकण्ठशोणितार्या
शहूँछः पशुमिव हृन्मि चेर्टमानम् ।
आतन भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव शरणं भवविनीम् ॥ २७ ॥

राजा---( सरोषम् ) कथे ममैवोद्दिशति । निष्ट कुणपाशन,

स्त्वमिदानीं न भविष्यसि । ( शार्ड्समारोप्य ) वेत्रवति, सोपानमार्ग सादर्शय ।


स्तावापसहितं प्यघातवरणसहितं शरासनं धनुः । एष इति । अभिनवं नूतनं यत्कण्ठशोणितं तदर्थं शार्दूलो व्याघ्रः । ‘ शार्दूलद्वीपिनौ व्याने इत्यमरः । चेष्टमानमितस्ततो बळमानं पशुमिचैष स्वां हन्मि । अभिनये श्यादिविशेषणमेतदोऽपि योज्यम् । चेष्टमानमपि युध्दोऽपि (?) । अनेन वीभत्सरसो ध्वनितः । तल्लक्षणं तु --‘हृद्यानां तु पदार्थानां दर्श- नश्रवणादयः। स्वभावाद्धातुदोषादो वस्त्वत्यन्ताप्रियामकम् ? स्याद्वि. भावोऽथानुभावाछूत्कम्पो (?) गान्धूननम् । अथ संचारिणो मोहावे शापस्मारमृत्यवः ॥ व्याधिश्च यत्र बीभइसः स स्थायिन्या जुगुष्सया । शुद्धोऽभूद्धोऽत्यन्तशुद्धो बीभत्सस्तु त्रिधा मनः ॥ आद्यो रुधिराविष्ठा दिशुद्धाशुद्धभावौ ॥ ’ इतेि ! दृशरूपकेऽपि --‘रुधिरान्त्रीकसञ्च. सास्नाय्वादािभेः क्षोभणः ? इति द्वितीये बीभत्सभेदः ? आर्तानां पीडैि- तानां भयमपनेतुं दूरीकर्तुमातधन्वा । गृहीतचाप इति स्वाभाविकं क्रोधा वेगसूचनम् । उपमावृत्तिश्रुत्यनुप्रासाः । प्रहर्षिणीवृत्तम् । अनेनौजो नाम संध्यन्तराङ्गमुपाक्षिप्तम् । तल्लक्षणं तु--‘ओजस्तु वागुपन्यासो नेिज शक्तिप्रकाशुकःइति । तदभिप्रायेण राजा सरोषमिति । कुणपाशन


वरितगमनेनेत्यर्थः । छेम्सवापो नाम ज्याघातवारणमुच्यते । एष इत्यादि । शार्दूलो व्याघ्रः श्रेष्टमानं कुर्युतम् । आर्तानो दीनानाम् । शरणं भवतु रक्षक भवतु । दुष्यन्त इति नामग्रहणमक्षेपे । नेपथ्य इत्यादिनैतदन्तेन विद्रवो नाम गर्भसन्ध्यंगभुक्तम् । तदुक्तं << वधयोगो विद्वः स्याद्वधसंताडनादिभिः ” इति । अत्र वधबंधनावुश्चोगा विंद्रवः । कथमित्यादि । मामित्यनेन स्वस्य २४रता व्यज्यते । इदानीं मया शरासने चुदते सति ।


१ वेष्टम नं इति क० पु० पटः । २ निर्दिशति । तिष्ठ तिष्ठ

कोणपापसद इति ई० पू० पाठः ३