पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४३७ )
टीकाद्वयसहितम्।


 राजा-भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
 उभे-अणेअसो । [ अनेकशः ।
 राजा-( सहर्षम् । आत्मगतम् ? कथंमिव संपूर्णमपि में मनो रथं नाभिनन्दामि । ( इति बालं परिप्वजते ।
 द्वितीया-सुव्वदे, एहि । इमं वृत्तन्तं णिअमव्वावुडाए सउ- न्दलाए णिवेदेह्म। [ सुत्रते, एहि ! इमं वृत्तान्तं नियमव्यापृ- तायै शकुन्तलायै निवेदयावः ]

( इति निष्क्रान्ते)

 बाल:-मुञ्च मं । जाव अज्जूए सआसं गमिंस्सं[ मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि }
 राज--पुत्रक, मया सहैव मातरमभिनन्दिष्यसि।
 बालः--मम क्खु तादो दुस्सन्दो । ण तुमं । [ मम खलु तातो दुष्यन्तः । न त्वम् |
 राजा- ( सस्मितम् ) एष विवाद एव प्रत्याययति ।

( ततः प्रविशत्येकवेणीधरा शकुंतला )


 शकुन्तला-विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिअ ण में आसा आसि अत्तणो भाञहेएसु। अहवा जह साणुमदीए आचक्खिदं तह संभावीअदि एदं । [ विकारकालेऽपि


तु--‘ पूर्वभावस्तु विज्ञेयो यथार्थोक्तोपदेशकः ’ इति । सुव्रते, एहेि । इमं वृत्तान्तं नियमव्यापृतायै । अनेनाद्यपि त्वत्प्राप्त्यर्थं नियमकारित्व मुक्तम् । शकुन्तलायै निवेदयावः । मुञ्च माम् । यावन्मातुः सकाश गमिष्यामि । मम खलु तातो दुष्यन्तः । न त्वम् । प्रत्याययतीत्येताव त्पर्यन्तं प्रत्ययो नोत्पन्न एवेति भावः । विकारकालेऽपि प्रकृतिस्थां सर्व


च्यते " ’ इति । प्रत्याययति विश्वासं जनयतेि । पुत्रेत्यादिना प्रत्याययतीत्यंतेन कार्यं


१ किमिदान इति क० पु• पाठः । २ अज्जुए ( अम्बायाः ) इति के० पु०पाठ ।

३ गच्छान्हि (गच्छामि) इति व' पु' पाठ ! ४ अभिनन्दयिष्यसि इति व' पु' पाठ ।

९ तुमं को (त्वं क्रः) इति व० पु० पाटः ।६आसंसा { आशंसा ) इति क९ पु• पाठः ।