पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७ ]
( ४३३ )
टीकाद्वयसहितम्।


 शकुन्तला-दृढं अज्ञउत्तो ! णृणे मे सुअरिअप्पडिवन्धअं! पुराकिदं तेसु दिअहेसु परिणांसमुहं आसि ञण नाणुक्कोनो वि अज्जउतो मइ विरसो सेवृत्तो । [ उत्तिष्ठन्वायंपुत्रः। नुनं मे सुचरितप्रतिवन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासीद्येन वानु क्रोशोऽप्यार्यपुत्रो मयि विग्भः संवृत्तः |

( गजोत्तिष्ठति )

 शकुन्तला-अहं कहे अलंउत्तेण सुमरिदो दुक्खनाई अङ जणो । [ अथ कथमार्यपुत्रेण स्मृतो दुःखमारमयं जनः ]|
 राजा-उदृतविषादशल्यैः कथयिष्यामि ।

मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो वाष्पबिन्दुरधरं परिबाधमानः ।


अहिशङ्कयेति भ्रान्तिमान् । काव्यलिङ्गश्रुत्यनुप्रासौ | कमकिमेति नपैभपीति बलवलेति छेकानुप्रासः । हरिणीवृत्तम् ! राजा --शाकुन्तलाया: पादयोः प्रणिपत्य ' इत्यादिनानुनयो नाम भूषणमुपक्षिप्तम् । तल्लक्षणं तु-- अभ्यर्थनापरं वाक्यं विज्ञेयोऽनुनयो बुधैः ? इति । उत्तिष्ठत्वार्य- पुत्रः । नूनं निश्चितं मे सुचरितप्रतिबन्धकं पुराकृतम् । कमेन्यर्थ: ! तेषु दिवसेषु परिणाममुखं परिपाकोन्मुखमासीद्येन सानुक्रोशोऽपि सकृषोऽप्यार्यपुत्रो मयि विरसो विरागः संवृत्तः | अथ कथमार्यपुत्रेण स्मृत दुःखभाग्ययं जनः । उदृतविषादशल्य इत्युपमा । इह लोके शोकस्य वक्ष्यमाणत्वात् । अतिखेदत्वं व्यङ्गयम् । मोहादिति । हे सुतनु मया


द्रियाणां नयनं प्रधानम्" इति न्यायेन रम्यवस्तुदर्शनजनितसुखानुभवशून्यमिति यावत् । क्षत्रमपि सौरभमार्दवदर्शनीयतया धार्वपदार्थमपि शिरसि पुष्पधारणार्हप्रदेशे शिरसीति यावत् न तु कंठे । अनेन श्लोकेन प्रसादो नाम सन्ध्यंगमुक्तं तदुक्तं ‘‘ प्रसादः पर्युपासनम्' इति । अत्र हि राज्ञा शकुन्तलायाः पर्युपासनं कृतम् । उदृतविषादशल्य इत्यादि। मोहादिति । पूर्वं इतः प्रत्यादेशादित्यत्र प्रसक्तग्रत्यादेशत्रेलायासुत्पन्नो यो बाष्प उपेक्षि .


१ ( सत्रयं ) श्रेष्ठ उद ( उत्तिष्ठतूत्तिष्ठतु) इति क्० पु• पाठः । २ परिणामादिमुद्दे

( परिणामाभिमुखं ) इति क० पू० पाठः । ? तद्दविहो ( नथाविधा ) इति

X• पु• पाठः । ४ दुर्खहाई ( दुःखभाक् ) इति क० पु० पाठः।

५ पञ्चरत् इत्यधिकं क० पु° । वद्ध इनि इ० पु० पाठः । ।