पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ४५ )
टीकाद्वयसहितम्।


दिना धातुना । हारिणा श्रुतिसुखदेन हतुं शीलमस्यति च मृगपक्षेऽत्रा ( या ) तिरंहसो हेतुत्वेन योज्यम् । उपमेयपक्षेऽपि प्रसभहरणे हेतु त्वेन योज्यम् । विशिष्टस्यैवोपमानत्वान्न विशेषणन्यूनता शङ्कनीया । प्रसभमत्यर्थं हृत आसक्तचत्तः । द्वितीयपक्षे हृतः स्वसेनाया दूरं प्रच्या वितः । उभयं भिन्नमपि साधारणधर्मप्रतिपादनार्थमतिशयोक् श्यैकस्वेना ध्यवसितम् । अत एव सर्वालंकाराणांमतिशयोक्तिगर्भखमाकरे दर्शितम् नालंकारोऽनग्रा चिना " इति ! एष इति प्रयोगातिशयाङ्गार्थम्, राजेति प्रवेशानुगुणम्, दुष्यन्तेति नामग्रहणमन्यराजन्यावर्तकत्वैनते नेकस्याप्य वकरवं शङ्कनीयम् । सारद्रेण मृगेण “ सारङ्गशतके भृङ्ग कुरऽपि मतङ्गजे’ इति विश्वः । कीदृशा तेन । अतिरंहसातवेगवता । ‘ रंहस्तरस तु रयस्यः | जवः ' इत्यमरः । अत्र व्यावर्तकत्वेन दुष्यन्त इत्यस्य विशेषणत्वाद्विशेष्यानन्तरमेतच्छदुस्योचितत्वानाक्रमश्वम् । रसना काव्यलिंगं वोपमा । श्रुतिबृस्यनुप्रास । नन्वेवं बहुर्वाहे कृत समा सान्तः कप् प्राप्नोतीति चेदुच्यते । तस्यानित्यत्वात् । तथाहि-द्वित्रभ्यां पाद्दन्मूर्धसु रे इति सूत्रे द्वित्रिभ्यामुत्तरेषु पादादिष्वन्तोदात्तस्वं विधीयते । तत्र यथा पाददन्तयोः ‘मंड्यासु पूर्वस्य ‘ वयास दन्तस्य दतृ इत्येताभ्यां


गीतरागेण गीतसंबंधिम्स्ररविषेणानुरंजन प्रसभं हृतः इरादा हृष्टः विक्षिप्तमपि चित्तं भत्रतरगसौंदर्येण वदाकृष्यत इत्यर्थः । अत्रोपमानमतिरंहसा सारंगेणाकृष्यमाण दुष्यन्तों राजेवेति । राजशब्देन धीमें राज्ञो मृगयाविनोदनमुचितमिदं द्योत्यते । अतिरंहस्त्वविशेषणेन दूरादागतयं तेन च तत्राभिनिवेशः एतेन राज्यचिंतादिऽथ पृतस्य साक्षादेव भृगरिता न घटत इति मध्ये व्यवसायान्तरापेक्षा । तत्प्रसंगेन श्रृंगारो वर्णयिष्यते । तदुकम्-** वस्तुप्रक्षेपणं कुर्यात्प्रसंगेनोपयोगिना " इति । अश्र दुष्यन्तचरितं यद्यपि गीतरागजनितचिनार्हणस्योपमानतया कथितं तथापि कवेर्वर्तिष्यमाणकपात्रग्रवे" शमूचने तात्पर्यम्। अत्र वाक्यर्थनापर्वमवलंब्य पात्रप्रदेशसूचनाकथोद्धातो नामामुख गमुक्त भवति । तदुक्तम् - ५ न्वेतिवृत्तमुभं वाक्यमर्थं घा यत्र सूत्रिणः । गृहीत्वा प्रविशे पात्रं कथयतो ह्रिषेत्र म. ॥ इति । इतिशब्दः समाप्त प्रस्तावनां समाप्यस्येद्युः ।

  • इति हेतुप्रकरणप्रकारादिसमाप्तियु * । इत्यमरः ‘‘ संपूच्य पात्रं निर्गच्छेत्सूत्रधारः

सबैनरः । ?” इतिवचनपात्रं संसूच्य नट्या ऽहं मूत्रधारो निष्कान्तः । एषा ग्रस्तावना । प्रस्तूयने पक्षिध्यते प्रबंधार्योsयेति प्रस्तावन" । लक्षणमुच्यते - ‘ प्रस्तावना स्थाप- नेनद्रिधाम्यदिदमामुखम् । विदूषकनौपारिपार्श्वकैसह संल्लपन, ॥ न्तोकबोध्यंगखड्रिता- भ्यामुवगानि सूत्रहत् । योजयेद्यत्र नायझेरेषा प्रस्तावना मता ॥ " इति । " अङ्ग !