पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ५१ )
टीकाद्वयसहितम्।


रसनाकाव्यलिङ्गम् । तल्लक्षणं यया–प्रत्युत्तरोत्तरार्थं यत्पूर्वापूर्वार्यहेतुत: । रसनाकाव्यलिङ्ग तत्’ इति । परं पुरं प्रति यदा पूर्वस्य हेतुता तदा कार् णमाला स्यादेयेतच्छङ्कत्र न कार्या । यतस्तत्र हेतुत्वेनोपान्तः कारको हेबुर्विषयः ! ज्ञापकस्योपात्तस्य हेब्रुषस्याङ्गकाशत् । नापि माछाकाव्य लिङ्गमय । एकं प्रति बहूनामुपात्तानां हेतुखेन तस्वींकारात् । स्वभावो क्तिश्च पदार्थहेतुके काव्याकिङ्ग हेतुश्च । अत्र प्रथमतृतीयचरणयोरायै हेतुः । द्वितीये शब्दो हेतुरिति प्रक्रमभङ्ग नाशङ्कनीयः । तस्य तद्वय- तिरेकेण वक्तुमशक्यत्वात् ! मृगविशेषणत्वे प्रक्रमभङ्गान्तरस्यापत्तेः पश्वर्थविशेषणवेऽर्थासंगतिरियवधेयम् [ काव्याळिङ्गद्वयरसनाकाव्याक्षीि ङ्गहेतुगम्योस्प्रेक्षाणं संसृष्टिः । स्वभावोक्त्या सह तेषामङ्गाङ्गिभावलक्षणः संकरः । स्वभावोक्तेरस्य च स एव । उक्तं च ध्वनिकृता-समावादि तार्थमाश्रित्य विनिवेशनम् । अलंकृतीनां सर्वासामलंकारमसाधनम् इति । स्रग्धरावृत्तम् । अत्र भयानको रसो व्यङ्गन्यः । तस्य मृगगतं भयं स्थायिभावः । दुष्यन्ताधिष्टितस्यन्दनालोकनमलम्बनभावः । तनु तनशरपतनैौत्सुक्यादीन्युद्दीपनविभावः । ग्रीवाभङ्गधुमक्षिततृणस्खलनः। कोष्ठकण्ठत्वमुखवैवण्यशरीरसंकोचाश्चञ्चलाढ्योऽनुभावः | त्रसद्धम् वेगादयो व्यभिचारिणः । क्रम्पादयः सात्विकाः। एते रसो व्यज्यते । तदुक्तम्-‘रक्षपिशाचादिधनुष्पाण्यादेर्मघणाकृतेः दर्शनं श्रवणं शून्या- गारारण्यप्रवेशयोः । श्रवणं चानुसंधानं बन्धूनां ये बचन्धयोः । एवमाद्य विभावाः स्युरथ नेत्रकरोत्रिणः | मध्ये मध्ये स्तम्भकम्पी रोमाञ्चानां


रमणीयं यथा भवति तथा अनुपतति पश्चवति । यंदने रथे । “ शतांगः स्यंदन रथः * इयमरः । सुहुः बद्धदृष्टिः अखकृद्वभुः । अनेन रथस्य मंदगमनं वतिगमनं च सूच्यते । अत एव बहुशो मध्ये मध्ये दर्शनावकाश इति भावः । सुदुर्दर्शनं तु रथ निकट आयाति चेत्वरतं गन्तव्यं न चेच्छङ्मवशान्मंदं गंतव्यमित्यभिप्रायेण यदा रथशब्दस्तीनं धूयते तदा त्वरितं यावति यदा भूमेन्निोन्नतया रथवेण्स्य कुंठितत्वाद् थध्वनिर्न धूयते तदा परावृत्य मुहुर्मुहु: पश्यतीति यावत् । शरपतनभया बाणपतन• भयेन भूयचा अतिशयेन पूर्वेयं कायस्य पूर्वभागं पश्चाद्धेनापरभागेन । " अर्थांतर : पदे विनापि पूर्वपदे नापरस्य पश्चभावो वक्तव्यः । ॐ प्रविष्टः ग्रीक्कृस्य संकुचित इति यावत् । अर्धवलवैः अवें अवलंडा आसादिताः तैः श्रमविवृतमुख़र्जुशिभिः आया खज्यातमुखच्युतैः कर्णवर्मा आस्तृतमार्गः । अनेन मृगस्य काचिकदर्शनं सूच्यते । यदा मृगो न दृश्यते तदा भूमिपतिनदभं छुस्तद्वतियत इति भावः । श्रमथिवृतेत्यनेन