पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ अमरकोशः 1 ' डुधाञ् धारणपोषणयोः' D1. · ददाति देवेभ्यो हविरिति वा B1, K, Wa, Y. 4 शुक्लपक्ष° A. चन्द्रः; तस्येयं तिथिरिति पौर्णमासी I. 6 पूरणं पूर्ण W1. 8 कलाहीने चन्द्रे कलामात्रहीने सति चन्द्रे या पूर्णिमा सा अनुमतिरित्यर्थ: 10 शुभम् Y; सुखम् W2. 9 कलाहीनचन्द्र युक्त पूर्णिमानाम B2, I. A, B1, T. 2 अभिलक्षितं W2; अभिमतम् A. [प्रथमकाण्डः 3 पृणाति 5 B2, D1 add 7T adds पक्ष. B2, K5, W2, Y. 11 °चन्द्र मिश्रित ° (पा.) स पर्व – यदन्तरम् । प्रतिपत्पञ्चदश्योरन्तररालकालः पर्वसंधिरित्युच्यते । पक्षान्तौ — द्वे । पौर्णमास्यमावास्ययोर्नामनी ॥ ' पर्वणी पञ्चदश्यौ द्वे पक्षान्तौ नन्दिवर्धनौ' इति वैजयन्ती २३, लो. ७३) । पौर्णमासी तु पूर्णिमा | शुक्लपञ्चदशीनामनी ॥ पूर्णमासी च भवति । 'पूर्णा च पूर्णमासी च पौर्णमासी च पूर्णिमा' इति वैजयन्ती (पृ. २३, श्लो. ७३)। कलाहीने – निशाकरे । यस्यां चन्द्रः कलाहीनः स्यात् सा पूर्णिमा अनुमतिः स्यात् । यस्यां पूर्णश्चन्द्रः सा राकेत्युच्यते । अनुक्तम् – 'चैत्री तु मदनध्वजा ' । पौषीमाघीप्रभृतयस्तत्तन्मासपूर्णिमासु ॥ ७-८ ॥ 1 वक्ष्यमाणपञ्चदश्यौ द्वे पक्षान्तौ स्याताम् A1. मुद्रितपुस्तके. 4 चेत् A1. 5 पूर्णचन्द्र: A1. 2 पूर्णिमा ° A1. 3 पूर्णिका इति अमावास्या त्वमावस्या दर्श: सूर्येन्दुसंगमः | सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥ ९ ॥ (वि.) अमावास्येति – चन्द्राको अमा सह वसतः अत्रेति अमावास्या ‘अमावस्या च। दृश्येते सूर्याचन्द्रमसावत्रेति दर्शः । 'दृशिर् प्रेक्षणे' । सूर्येन्दू संगच्छेते अत्रेति सूर्येन्दुसंगमः। 'गम्ल सट्ल गतौ' । कृष्णपञ्चदशीनाम ॥ वालते चलतीति 'वालः । 'वाडू आप्लाव्ये ' । वालेन चन्द्रेण सिनी सिता सिनीवाली | दृष्टचन्द्रदर्शनाम || कुहयते विस्मापयति तमसा कुहू: । 'कुह विस्मापने' । तमसा कुं भुवं हन्तीति वा । नष्टचन्द्रदर्शनाम ॥ ९ ॥ 1 अमा इत्यव्ययं, सहार्थकं च । वा विकल्पे । वा अमा स्यात्, अमेति वा स्यादित्यर्थ: B2. 2 D1, I, W1 add 'वस निवासे . 3 चन्द्र इत्यर्थ: B2. 4 B2, D1, Y add “हन हिंसागत्यो: '. (पा.) अमावास्या - संगमः । कृष्णपञ्चदशीनामानि ॥ अमावासी, अमावसी इत्यपि स्यात् । 'दर्शोऽमावास्यमावसी' इति वैजयन्ती (पृ. २२, लो. ७०) । अमावसे-