पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९० 1 Bg adds अनेनेति. अमरकोशः 2 अयं पुंलिङ्ग: D1, I. [प्रथमकाण्ड: 3 D♭ adds ‘डुकृञ् करणे'. 4 B1, Kg add साध्यं प्राप्यते ; विज्यते D1. 5 नितरां दीयते Bg. • एतत्तु मूल- 7 A adds कर्म. 8 संभवति Ks. 9 शेते वसतीति 11 सत्यं A, B1, T. कारणनाम D2, I; आदिकारण° D1. वा W1, Y; शरीरे for देहे in B1. 12 'डुधाञ् धारणपोषणयो: ' A B2, Y add ‘डुकृञ् करणे'. 10 क्षेत्रज्ञस्य D2. 13 आत्मा I, W1. 14 प्रारम्भाः क्रियन्ते A, B1, T; (पा.) हेतुर्ना - बीजम् । कारणनामानि ॥ निदानं त्वादिकारणम् । आदिकारणं निदानं स्यात् ॥ क्षेत्रज्ञः – पुरुषः । आत्मतत्त्वनामानि ॥ प्रधानं - स्त्रियाम् । प्रकृतितत्त्व- नामानि ॥ २९ ॥ विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ।

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः || ३० ॥

(वि.) विशेष इति - अविकृतौ तिष्ठतीत्यवस्था । 'ष्ठा गतिनिवृत्तौ ' । कालकृत- यौवनादिविशेषनाम ।। सतो भावः सत्त्वम् । प्रकाशज्ञानहेतुः । ' रागात्मनि दुःखहेतुत्वात् रजः। ताम्यत्यनेन तमः। ' तमु ग्लानौ' । गुणाभिधानप्रकृतिधर्मनामानि ॥ जन्यतेऽनेन जनुः। सान्तोऽयम्। जननं च । जन्म च । जनिच' । 'जनी प्रादुर्भावे ' । उत्पत्स्यते इत्युत्पत्तिः । ' पद्ल गतौ' । उद्भवतीत्युद्भवः । 'भू सत्तायाम् ' । जन्म- नामानि ॥ ३० ॥ 1 अधिकृतौ Y. स्त्रीलिङ्गे Bg. 4 जनिशब्दः 2 रागात्मापि B2- 5 उत्पद्यते Ka. सान्तमिदं पदम् Ba. (पा.) विशेष: कालिकोऽवस्था । कालकृतविशेषोऽवस्था स्यात् । बाल्यजरादि ॥ गुणाः—तमः। सत्त्वरजस्तमांसि प्रकृतिगुणा इत्युच्यन्ते ॥ जनु ः– उद्भवः । जन्मनामानि ॥ जनिशब्दोऽर्धर्चादिपाठादुत्पत्तिलिङ्गभागुद्भवलिङ्गभाक् च भवति । उभयत्रोदाहरणम्- 'कर्त्रादिना जनिरियं च न युक्तरूपा' । ' तस्या वा जनिरस्तु मातरवमा जीवस्य मा जीवतो भूयाद्वा जननिः किमम्ब जनिना जन्तोर्वृथा जन्मनः । इति । अनुक्तम्- 'संसारस्त्वाजवं जव: ( ? ) ' । संसारनामानि ॥ ३० ॥