पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ]] व्याख्यासुधाख्यव्याख्यासमेतः । २०७ ऽशोकपादपे चातिमुक्तके' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ द्वे | (७) ॥॥ पांशु पापमस्त्यस्याः 'खर्मुख - ' (वा० ५॥२॥ 'धनादीच्छायुक्तायाः' 'यभनादीच्छावत्याः' वा ॥ वृषस्थन्ती तु कामुकी ॥ ९ ॥ १०७) इति रः । 'कपिलकादि:' (वा० ८|२|१८) सिध्मादि- लात् (५१२१९७) लज् वा । पांशु लाति वा । 'आतोऽनुप-' (३|२|३) इति कः ॥ (८) ॥ ॥ अष्टौ 'असत्याः' 'स्वै- रिण्याः ॥ अशिश्वी शिशुना विना । अशीति ॥ न शिशुर्यस्याः | 'सख्यशश्वी ' (४|१|६२) इति साधुः ॥ (१) ॥ ॥ एकम् 'अपत्यरहितायाः ॥ अवीरा निष्पतिसुता वृषेति ॥ 'वृषो नरो वृषः कालः' इत्यनेकार्थमञ्जरी । वृषं नरं शुक्रलं वेच्छत्यात्मनः । 'सुप आत्मनः क्यच्’ (३॥ १२८) । 'अश्वक्षीर-' (७१११५१) इत्यत्र 'अश्ववृषयो मैथुने- च्छायाम्' इति वचनादसुक् | लटः शता. (३।२।१२४) । 'उगि- तश्च' (४।१।६) इति ङीव् । 'आच्छीनयोर्मुम्' (७७१८८०) ॥ (१) ॥॥ 'जानपद- ' (४|११४२) इति ङीष् | कामुकी ॥ ( २ ) ॥ * ॥ द्वे मैथुनेच्छावत्याः ॥ कान्तार्थिनी तु या याति संकेतं साभिसारिका । कान्तेति ॥ अभिसरति । 'सृ गतौ' ( भ्वा०प० अ० ) बुल् (३।१।१३३) ॥ (१) ॥ * ॥ एकं 'भर्त्रिच्छया रति- स्थानं गच्छन्त्याः ॥ अवीति ॥ वीरयति । 'वीर विक्रान्तौ' ( चु० उ० से ० ) । अच् (३।१।१३४) ‘पतिपुत्रवती वीरा' इति नाममाला वीराया भिन्ना ॥ (१) ॥*|| 'पतिपुत्ररहितायाः || • विश्वस्ता विधवे समे ॥ ११ ॥ विश्वेति ॥ विफलं श्वसिति स्म । 'गत्यर्था-' (३४ ७२ ) इति क्तः । आगमशासनस्यानित्यत्वान्नेट् । 'विश्वस्तो ' जाति विश्वासे विश्वस्ता विधवास्त्रियाम्' इति मेदिनी ॥ ( १ ) ॥ ॥ विगतो धवोऽस्याः ॥ ( २ ) ॥ ॥ 'विश्वस्ताविधवे तुल्ये विशस्तापतिनी च सा' इति वाचस्पतिः ॥*॥ द्वे ‘रः ण्डायाः ॥ आलिः सखी वयस्या च पुंञ्चली चर्षणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥ स्वैरिणी पांशुला च स्यात् . पुंश्चलीति ॥ पुंसो भर्तुः सकाशाञ्चलति पुरुषान्तरं ग मच्छति । “चल गतौ' ( भ्वा० प० से ० ) | अच् (३|१| १३४) । गौरादिः (४।१।४१) १ – पुमांसं वृत्ताच्चालयति च्यावयतिः । कर्मण्यणन्ताङीप् (४|१|१५ ) - इति मुकुटः । तन्न । 'चल कम्पने' इत्यनेन कम्पनादन्यत्र मित्त्वाविधानानु द्धिप्रसङ्गात् । संज्ञापूर्वकत्वं वा वृद्धेः ॥ (१) ॥ * ॥ – कर्षति मनः | 'कृष विलेखने' (भ्वा०प० अ० ) । 'कृषेरादेश्व चः' (२।१०४ ) इत्यनि: - इति स्वामी ॥ ॥ 'घर्षणी' इति या पाठः । घर्षयति । 'जिधृषा प्रागल्भ्ये' (स्वा०प० से ० ) । ल्युट् (३।३।११३) । ‘घर्षणं स्यात्परिभवे रतेऽसत्यां तु 'घर्षणी' (इति मेदिनी) ॥ ॥ 'धर्षिणी' इति क्वचित् पाठः । ‘आवश्यका—’ (३।३।१७०) इति णिनिः ॥ (२) ॥*॥ बध्नाति मनोऽत्र। ‘बन्ध बन्धने' ( क्या० प० अ०) । ण्वुल् (३|१|१३३) | गौरादिः (४२११४१) । ( 'बन्धक: स्वाद्विनिमये पुंश्चल्यां स्याच बन्धकी' इति मेदिनी ) ॥ (३) ॥ * ॥ संख्यात् भिन्ना ॥ ( ४ ) ॥ * ॥ अटति । 'अट गतौ' ( भ्वा० प० से ० ) । अच् (३|१|१३४) । 'कुलं जनपदे गेहे’ इति विश्वः। कुलस्य अटा | शकन्ध्वादिः (वा० ६|१| ९४) । 'कुलटा मनःशिलायां नेपाल्यामपि योषिति' ( इति मेदिनी) ॥ ( ५ ) ॥ ॥ एति तच्छीला 'इनजि -' (३।२। १६३) इति करप् । ‘टिड्डा - २ (४|१|१५) इति ङीप् । 'इ- वृद्धेति ॥ वर्धते स्म 'वृधु वृद्धौ' ( भ्वा० आ० से ० ) । त्वर्थसल्यां पथिके क्रूरकर्मंणि च त्रिषु' (इति मेदिनी) ॥ (६) 'गयर्था- (३।४।७२) इति तः । 'वृद्धो जीर्णे प्रवृद्धे ज्ञे ॥॥ खया, इच्छया खेन खात त्र्येण वा ईरितुं शीलमस्याः । ‘ईर गतौ’ (अ॰ आ० से॰ ) । 'सुपि - ' (३१२।७८) इति त्रिषु क्लीबंतु शैलजे' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ पलितम- स्त्यस्याः | अच् (५॥२॥१२७) । 'असितपलितयोः प्रतिषेधः ‘णिनिः । ‘स्वादी रेरिणोः' (वा० ६।१९८९) इति वृद्धिः ॥ १ - भाष्ये त्वस्मिन् वार्तिके पांशुशब्दपाठो नोपलभ्यते ॥.. आलिरिति ॥ आलयति । 'अल भूषणादौ' ( भ्वा० प० से० ) | णिच् ( ३ | १ | २६ ) | ‘अच इ: ' ( उ० ४११३९) । बाहुलकादिण्— इति मुकुटो व्यर्थः । 'आलिः सखी सेतु- रालिरालिरावलिरिष्यते' इति शाश्वतः ॥ (१) ॥*॥ समानं ख्यायते जनैः । 'समाने ख्यः स चोदात्तः ' ( उ० ४१३७) इतीण् डित् समानस्य स च । 'सख्यशिश्वी - २ (४|१६२) इति ङीष् । 'सखा मित्रे सहाये ना वयस्यायां सखी मता' (इति मेदिनी) ॥ (२) ॥ ॥ वयसा तुल्या। ‘नौवयोधर्म–' (४ ४४९१) इति यत् ॥ (३) ॥ * ॥ त्रीणि 'सख्याः' ॥ पतिवनी सभर्तृका । अन्त पतीति ॥ पतिरस्त्यस्याः | मतुप् (५१२१९४) । र्वत्पतिवतोर्मुक्' (४|१|३१) इति साधुः ॥ ( १ ) ॥ * ॥ सह भर्नास्ति । 'नघृतश्च (५॥४११५३) इति कप् ॥ (२) ॥॥ द्वे 'जीवद्भर्तृकायाः' ॥ वृद्धा पलिक्नी •