पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णवर्ग: २ ] व्याख्यासुधाख्यव्याख्यासमेतः । शमथस्तु शमः शान्तिः विधूननं विधुवनम् शेति ॥ शमनम् । 'शमु उपशमे' (दि०प० से ० ) । वीति ॥ ‘धूञ् कम्पने’ चुरादिः । 'धूप्रीमो:-' (वा० ‘शंमादिभ्योऽथच्’ ॥ (१) ॥ * ॥ 'भावे' (३|३|१८) इति | ७|३|३७) इति नुक् । ल्युट् (३।३।११५) ॥ (१) ॥*॥ ‘धू घन्। ‘नोदात्तोपदेश–' (७४ | ३३) इति वृद्ध्यभावः ॥ (२) विधूनने ' ( तु०प० से ० ) | ल्युट् (३|३|११५)। 'गाकुटा- ॥*॥ ‘स्त्रियां क्तिन्’ (३।३१९४) | 'अनुनासिकस्य' (६|४|| दिभ्यः (१॥२॥१) इति ङित्त्वाद्गुणाभावः ॥ (२) ॥*॥ द्वे ११५) इति दीर्घः ॥ (३) ॥ * ॥ त्रीणि 'कामक्रोधाद्यभा- 'कम्पनस्य' ॥ वस्य' | दान्तिस्तु दमथो दमः । तर्पणं प्रीणनावनम् ॥ ४ ॥ तेति ॥ 'तृप प्रीणने' (दि० प० अ० ) | ल्युट् (३|३| देति ॥ दमनम् । 'दमु उपशमे' ( दि ० प ० से ० ) । ११५) ॥ (१) ॥*॥ ‘प्रीज् तर्पणे' (त्रया० उ० अ० ) । स्वा- (पूर्ववप्रक्रिया) ॥ त्रीणि 'तपः क्लेशसहनस्य' || र्थण्यन्तान्नुक् (वा० ७।३।३७) | ल्युट् (३।३।११५) ॥ (२) 'अवदानं कर्मवृत्तम्' ॥ * ॥ 'अव रक्षणे' (भ्वा० प ० से ० ) ल्युट् ( ३ | ३ | ११५) ॥ ( ३ ) ॥ * ॥ त्रीणि 'प्रीणनस्य' ॥ अवेति ॥ ‘दैप् शोधने’ (भ्वा० प० अ०) । भावे युद् पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि । (१) (३।३।११४) ॥*॥ क्वचित् 'अपदानाम्' इति पाठः ॥ ॥ * ॥ वर्तनम् | 'वृतु वर्तने' (भ्वा० आ० से ० ) । भावे तः (३।३।११४)। कर्मणः कर्मणि वा वृत्तम् ॥ ( २ ) ॥ ॥ द्वे | 'प्रशस्तकर्मणः' ॥ पेति ॥ पर्यापनं पर्याप्नोतित्राणार्थः । क्तिन् (३ | ३ | ९४) ॥ (१) ॥*॥ ‘त्रैङ् पालने' (भ्वा० आ० अ०) । ल्युट् (३।३।११५) ॥ (२) ॥ ॥ हस्तेन हस्तस्य वा वारणम् ॥॥ क्वचित् ' (हस्त) धारणम्' इति पाठः । प्रहारोद्यतस्य हस्तस्य धारणं रोधः ॥ (३) ॥ ॥ त्रीणि 'मारणोद्यतनिवारणस्य || सेवनं सीवनं स्यूतिः काम्यदानं प्रवारणम् ॥ ३ ॥ केति ॥ कामोऽस्ति यत्र । 'अन्यत्रापि -' (वा० ५१२॥ १२० ) इति यप् | - हिमादित्वाद्यप् इति मुकुटस्त्वपाणि- नीयः । यद्वा काम्यते । 'कमु कान्तौ' (भ्वा० आ० से ० ) । ‘अचो यत्’ (३।१।९७) काम्येनेच्छया, काम्यस्य वरखीह- स्त्यश्वादेर्वा, दानम् ॥ (१) ॥*॥ प्रव्रियते । ‘वृञ् वरणे’ चुरादिः। ल्युट् (३।३।११५)। 'वारणं महादानम्' इति त्रिकाण्डशेषः । ('प्रवारणं निषेधे स्यात्काम्यदाने च न द्वयोः' इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'काम्यदानस्य' || •वशक्रिया संवननम् वेति ॥ वशस्य करणम् | 'कृञः श च ' ( ३ | ३ | १००) ॥ (१) ॥*॥ संपूर्वः ‘वनु याचने’ (त० आ० से ० ) इति वशीकर- णार्थः ल्युट् (३।३।११५) ॥ (२) ॥*॥ द्वे ‘वशीकरणस्य’ ॥ मूलकर्म तु कार्मणम् | । स्विति || ओषध्यादिमूलेन कर्म ॥ ( १ ) ॥ ॥ कर्मैव । ‘तद्युक्तात्कर्मणोऽण्’ (५॥४१३६) | ( कार्मणं मतन्त्रादि- योजने कर्मठेऽपि च ' इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'ओष- •धीनां मूलैरुज्ञ्चाटनादि कर्मणः' 'कामेण' इति ख्यातस्य ॥ ३८७ १ - इदं तु सूत्रं नोपलभ्यते । सिद्धान्तकौमुद्यामपि 'शीश- पि-' (उ० ३१११३) इति सूत्रव्याख्यायाम् – बाहुलकाच्छमिद- मिभ्याम् – इत्युक्तम् ॥ २ - 'प्रवारणम्' दन्तोष्ठघमध्यम् । 'प्रचारणम्' चवर्गामध् वा - इति पीयूषाख्यव्याख्या | ३–'संवननम्' तृतीयस्तवर्गपञ्चमः 'संवपनम्' पवर्गाद्यः, इत्येके । 'संवदनम्' तवर्गतृतीयः इत्यपरे । 'जयश्रियः संवदनं यतस्तत्' इति मणौ रघुवंशः - इति मुकुटपीयूषौ । सयिति ॥ 'षित्रु तन्तुसंताने' (दि०प० से ० ) । ल्युट् (३।३।११५) ॥ (१) ॥ ॥ पृषोदरादित्वात् (६|३|१०९) वा दीर्घः । - ष्ठिविसिव्योर्वा दीर्घः— इति स्वामी । – अन्येषाम- पि- ' (६॥३॥१३७) इति दीर्घः— इति मुकुटः | तन्न । वच नाभावात् । पूर्वपदत्वाभावाच ॥ (२) ॥ ॥ तिन् (३|३| ९४) । 'च्छ्रो:-' इति पाठस्तु न्याय्यः ॥ * ॥ त्रीणि 'सूची- क्रियायाः ॥ विदरः स्फुटनं भिदा ॥ ५ ॥ ‘ऋदोरपू' (३।३१५७) । यत्तु—‘ग्रहवृदृ—’ (३।३।५८) इत्य- वीति ॥ विदरणम् । 'दृ विदारणे' (या०प० से०) । प्–इति मुकुटेनोक्तम् । तन्न । ‘दृङ् आद’ (तु॰ आ॰ अ॰) इति हस्खस्यैव ग्रहणात् । 'दृ विदारणे' इत्यस्य स्वयमुपन्यस्त- वात् ॥ (१) ॥ ॥ ‘स्फुट विकसने ' ( तु०प० से ० ) कुटादिः । | ल्युट् (३।३।११५) ॥ (२) ॥ ॥ 'मिदिर् विदारणे' ( रु० उ० अ०) भिदायङ् (३|३|१०६ ) ॥ (३ ) ॥ ॥ त्रीणि 'द्विधा- भावस्य' ॥ आक्रोशनमभीषङ्गः आऋविति ॥ 'कुश आह्वाने' (भ्वा० प० से ० ) । ल्युट् (३।३।११५) ॥ (१) ॥ ॥ ‘ष सङ्गे' (भ्वा०प०अ०) । घञ् (३|३|१८) 'उपसर्गस्य घञि-' (६|३|१२२) इति दीर्घः ॥ (२) ॥॥ द्वे 'शापस्य' || १–३दमसंगतम् । णौ परे नुग्विधानेन ण्यन्तान्नुको विधानाभावात् ॥